SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ___ उपासकदशागसूत्रे तेणेव उवागच्छइ ॥ ८२ ॥ तए णं से आणंदे भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वंदइ नमसइ, वंदित्ता नम सित्ता एवं वयासी-“अस्थि णं भंते ! हिणोगिहमज्झावसंतस्स ओहिनाणं समुप्पज्जइ ?” । “हंता अस्थि"। जइणंभंते ! गिहिणो जाव समुप्पज्जइ, एवं खलु भंते! मम वि गिहिणो गिहमज्झाव संतस्स ओहिनाणे समुप्पन्ने-पुरस्थिमे णं लवणसमुद्दे पंचजोयणसयाइं जाव लोलुयय नरयं जाणामि पासामि” ॥ ८३॥ तएणं से भगवं गोयमे आणंदं समणोवासयं एवं वयासी -“ अस्थि णं आणंदा! गिहिणो जाव समुप्पज्जइ, नो चेव णं अयमहालए। तंणं तुम आणंदा! एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि ॥४॥ तए णं से आणंदे भगवं गोयमं एवं वयासी" अति णं भंते ! जिणवयणे संताणं तच्चाणं तहियाणं सम्भूयाणं भावा, आलोइज्जइ जाव पडिवज्जिज्जइ ?” (गो०) “नो इण? सणहे”। च्छति ॥८२॥ ततः खलु स आनन्दो भगवतो गौतमस्य त्रिकृत्वो मूनों पादयोर्वन्दते नमस्यति, वन्दित्वा नमस्यित्वैवमवादीत-“अस्ति खलु भदन्त ! गृहिणो गृहमध्यावसतोऽवधिज्ञानं समुत्पद्यते ?” (गौ०) "हन्त ! अस्ति" ! (आ०) . “यदि खलु भदन्त ! गृहिणो यावत्समुत्पद्यते, एवं खलु भदन्त ! ममापि गृहिणो गृहमध्यावसतोऽवधिज्ञानं समुत्पन्नम्-पौरस्त्ये खलु लवणसमुद्रे पञ्चयोजनशतानि यावत्-लोलुपाच्युतं नरकं जानामि पश्यामि ॥८३॥ ततः खलु स भगवान् गौतम आनन्दं श्रमणोपासकमेवमवादीत्-"अस्ति खलु आनन्द ! गृहिणो याबस्समुत्पद्यते, नो चैव खलु एतन्महालयं, तत्खलु स्वमानन्द ! एतस्य स्थानस्य (विषये ) आलोचय यावत्तपःकर्मः प्रतिपद्यस्व " ॥ ८४ ॥ ततः खलु स आनन्दो भगवन्तं गौतममेवमवादीत-" अस्ति खलु भदन्त ! जिनवचने सतां तत्वानां तथ्यानां सद्भूतानां भावानां (विषये) आलोच्यते यावत्पतिपद्यते"? ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy