SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उपासकदशाङ्गसूत्रे [ संग्रहगाथा: ] “पढमो लोहवसा जं, चोरिय-पारका वत्थुणो गहणं । सो तकरप्पओगो, चोरस्स्सुसाहदाणं जं ॥ ३॥ णियरायप्पयिऊले, रज्जे समतिकमो भवे तीओ । कवडायारो तोलण-माणेसुं जो चउत्थो सो ॥ ४ ॥ घयतंदलाहए जं, सरिसासरिसप्पमुलवत्थुणं । संमेलो छलभावा, अइयारो पंचमी एसी ॥ ५ ॥” इति । छाया-प्रथमो लोभवशाद यचोरित-परकीयवस्तुनो ग्रहणम् । स तस्करप्रयोगश्चौरस्योत्साहदानं यत् । ॥३॥ निजराजप्रतिकूले, राज्ये समतिक्रमो भवेत्तृतीयः । कपटाचारस्तोलन-मानयोयश्चतुर्थः सः ॥४॥ घृततन्दुलादिके यत् , सदृशाऽसदृशाल्पमूल्यवस्तुनोम् । संमेलश्छलभावादतिचारः पश्चम एषः ॥५॥ इति । इति मूत्रार्थः ॥४७॥ मलम्-तयाणंतरं च णंसदारसंतोसीए पंच अइयारा जाणियहा न समायरियवा, तंजहा-इत्तरियपरिग्गहियागमणे, अपरिग्गहियागमणे, अणंगकीडा, परविवाहकरणे, कामभोगतिवाभिलासे ४ ॥४८॥ __छाया-तदनंतरं च खलु स्वदारसन्तोषिकस्य (स्वदारसन्तुष्टेः) पश्चातीचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-इत्वरिकपरिगृहोतागमनम् , अपरिगृहीता गमनन् , अनङ्गक्रीडा, परविवाहकरणं, कामभोगतीव्राभिलाषः ४ ॥४८॥ टीका-इत्वरिके'ति-एति-परपुरुष प्राप्नोतीतीत्वरी-कुलटा, सा चासौ टीकार्थ ' तयाणंतरंचे '-त्यादि इसके अनन्तर स्वदारसन्तोष व्रतके पांच अतिचार जानना चाहिए किन्तु आचरण नहीं करना चाहिए। वे इस प्रकार हैं-(१) इत्वरिक-परिगृहीतागमन, (२) अपरिगृहीतागमन, (३) अनङ्गक्रीडा, (४) परविवाहकरण, (६) कामभोगतीव्राभिलाष । साथ-' तयाणंतरं चे-त्याहि पछी स्पहारसतोष प्रतना पांच मतियार नवा જોઈએ પણ આચરવા ન જોઈએ. તે આ પ્રમાણે છે:-(૧) ઈવકિપરિગ્રહીતાગમન,(૨) (3) मनीस, (४) ५२विवा४२६, (५) मनोगतीमिताप. ઉપાસક દશાંગ સૂત્ર
SR No.006335
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages587
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy