SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणी टी० श्रु०२ ३०३ रूपादिदेवीनां चरित्रवर्णनम् ८२५ एवं यावत् घोषस्यापि घोषेन्द्रस्यापि, एतान्येव षड् अध्ययनानि सन्ति । एवमेतानि दाक्षिणात्यानामिन्द्राणां चतुष्पञ्चाशद् अध्ययनानि भवन्ति । सर्वा अपि पूर्वो. तादेव्यः पूर्वभवे वाणारस्यां जाताः काममहावने चैत्ये भगवतः पार्श्वस्याहतः समीपे प्रव्रजिताः, तृतीयवर्गस्य निक्षेपकः समाप्तिवाक्यमबन्धो विज्ञेयः ॥ सू०८ । ॥ इति धर्मकथानां तृतीयो वर्गः समाप्तः ॥ ३ ॥ अथ चतुर्थों वर्गः प्रारभ्यते-' चउत्थस्स ' इत्यादि । मूलम् चउत्थस्त उक्खेवओ, एवं खलु जंबू !समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थवग्गस्त चउप्पण्णं अज्झयणा पण्णत्ता, तं जहा-पढमे अज्झयणे जाव चउपण्णइमे अज्झयणे पढमस्स अज्झयणस्स उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं तेणं समएणं रूया देवी रूयाणंदा रायहाणी रूयगव. वडिंसए भवणे रूयगंसि सीहासणंसि जहा कालीए तहा नवरं पुठवभवे चंपाए पुण्णभद्दे चेइए रूयगे गाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव, णवरं भूयाणंदअग्गमहिसिवर्णन भी धरणेन्द्र के वर्णन जैसा ही है। घोपेन्द्र के भी ये ही ६ अध्य यन इसी तरह के हैं। इस तरह दक्षिण दिशा संवन्धी इन्द्रों के० ५४ अध्ययन हो जाते हैं। ये सब देवियां पूर्वभवमें वाणारसी में उत्पन्न हुई और काममहावन उद्यानमें भगवान पार्श्वनाथ अर्हत प्रभुके समीपदीक्षित हुई । इस तरहसे धर्मकथाका यह " तृतीय वर्ग समाप्त हुआ है।" વર્ણન જેવું જ છે. ઘેન્દ્રના પણ આ જાતનાં જ ૬ અધ્યયને છે. આ પ્રમાણે દક્ષિણ દિશા સંબંધી ઈન્દ્રોના ૫૪ અધ્યયને થઈ જાય છે. આ બધી દેવીએ પૂર્વભવમાં વણારસીમાં ઉત્પન્ન થઈ હતી અને કામમહાલન ઉદ્યાનમાં ભગવાન પાર્શ્વનાથ અર્હત પ્રભુની પાસે દીક્ષિત થઈ. આ પ્રમાણે ધર્મકથાનો આ ત્રીજો વર્ગ પૂરો થયો છે. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy