SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ७३२ - शाताधर्मकथाङ्गसूत्रे 'समणत्तणनिविण्णे' श्रमणत्वनिर्विणः साधुभावे औदासीन्यं प्राप्तः 'समणतणणिब्भच्छिए' श्रमणत्वनिर्भत्सितः श्रमणत्वं निर्भत्सितं येन सः साधुभावानादरपरायणः, अतएव 'समणगुणमुकजोगी' श्रमणगुणमुक्तयोगी-श्रमणगुणेभ्योमुक्तः रहितो योगः योगा-मनोवाकायरूपः, सोऽस्यास्तीतित्यक्तश्रमणगुणइत्यर्थः, स्थविराणामन्तिकात् शनैः शनैः प्रत्यवष्यस्कते-पश्रादागच्छति, प्रत्यवष्वस्क्य, यसैव पुण्डरीकिणी नगरी यौव पुण्डरीकस्य भवनं तव उपागच्छति, उपागत्य अशोकवनिकाया: अशोकवाटिकायाः अशोकबरपादपस्य अधः पृथ्योशिलापट्ट के निषीदति-उपविशति, निषध, 'ओहयमणसंकप्पे ' अपहतमनः संकल्पः अवहतो. मनः संकल्पः=मनोव्यापारो यस्य सः=अपगतमानसिकव्यापारः, 'जाव झियाय-- परितंते ) बाद में बे श्रमणधर्म के परिपालन करने में खिन्न चित्त बन गये (समणत्तणणिविण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्कइ, पच्चोसक्कित्ता जेणेच पुंडरिगिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेच उचागच्छइ ) साधुभाव के निर्वाह करने में उदासीनता को प्राप्त हो गये-साधुभाव के प्रति उनमें अनादर भाव आ गया अत एव वे श्रमण गुणों से मुक्त योगवाले बन गये-श्रमण के गुणों का उन्हों ने परित्याग कर दिया। इस तरह वे धीरे २ स्थविरों के पास से खिसककर एक दिन जहां पुंडरीकिणी नगरी थी और उसमें भी जहां पुंडरीक राजा का भवन था वहां पर आ गये(उधागच्छित्ता असोगणियाए असोगवरपायवस्स अहे पुढविसिला पट्टयंसि णिसीयइ, णिसीइत्ता ओहयमणसंकप्पे जाव झिपायमाणे ત્યારપછી તેઓ શ્રમણ ધર્મના પાલનમાં ખિન્નચિત્ત-ઉદાસ બની ગયા. (समणत्तणणिविषण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव पुंडरागिणी णयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ ) તેઓ સાધુભાવને નભાવવામાં ઉદાસ બની ગયા. સાધુભાવ પ્રત્યે તેમનામાં અનાદર ભાવ ઉત્પન્ન થઈ ગયો, એથી તેઓ શ્રમણ-ગુણોથી મુક્ત ગવાળા બની ગયા એટલે કે શ્રમણના ગુણોને તેમણે ત્યજી દીધા. આ પ્રમાણે તેઓ ધીમે ધીમે સ્થવિરેની પાસેથી ચુપચાપ નીકળીને એક દિવસ જ્યાં પુંડરિકિણી નગરી હતી અને તેમાં પણ જ્યાં પુંડરીક રાજાનું ભવન હતું, ત્યાં આવી ગયા. (उवागच्छित्ता असोगवणियाए असोगवरपायवरस अहे पुढविसिलापEयंसि, णिसीयइ, णिसीइत्ता ओहयमणसंकप्पे जाव झिपायमाणे संचिट्ठइ, तएणं श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy