SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १८ सुंसुमादारिकाचरितवर्णनम् ६८५ नगरगोप्तृकाः नगररक्षकाः-तं विपुलं धनकनक०-धनकनकादिकं गृह्णन्ति, गृहीत्वा, यत्रैव राजगृहं नगरं तत्रैव उपागच्छन्ति । ततः खलु स चिलातः तां चोरसेनां ' हयमहिय जाव' हतमथित यावत्-हतमथितमवरवीरघातितनिपतित चिहध्वजपताकाम् यावद् दृष्ट्वा भीतस्त्रस्तः सुंसुमा दारिकां गृहीत्वा एकां महतीम् 'अग्गामियं ' अग्रामिकाम् ग्रामरहिताम् — दीहमद्ध' दीर्घावां-दीर्घमार्गाम् 'अडविं' अटवीम्-अनुपविष्टः । ततः खलु धन्यः सार्थवाहः सुंसुमां दारिकां चिलातेन 'अडवीमुहं ' अटवीमुखम् अरण्यसम्मुखम् ' अबहीरमाणि ' अपहियमाणाम्-नीयमानां 'पासित्ता' दृष्ट्वा पञ्चभिः पुत्रैः सार्द्धम् ' अप्पछ?' आत्मषष्ठः ' संनद्धबद्ध० ' सन्नद्धबद्धवर्मितकवचः चिलातस्य ‘पदमग्गवीहिं ' पदगेण्हंति, गेव्हित्ता, जेणेव रायगिहे तेणेव उवागच्छति । तएणं से चि. लाए तं चोरसेणं तेहिं पयरगुत्तिएहिं यमहिय जाव भीए तत्थे सुंसमं दारियं गहाय एगं महं अग्गामियं दीहमद्धं अडविं अणुप्पविठे) उन नगर रक्षकों ने उस विपुल धन कनक आदिको ले लिया और लेकर राजगृह नगर में वापिस आ गये। इस के बाद वह चिलात चोर अपनी उस सेना को नगर रक्षकों द्वारा हत मथित प्रबल वीरवाली एवं घातित तथा निपतित चिन्ह ध्वज पताका वाली देखकर त्रस्त हो गया और सुसमादारिका को लेकर एक बड़ी भारी ग्रामरहित अटवी में घुस गया (तएणं धण्णे सत्थवाहे सुंसमं दारियं चिलाएणं अडवीमुहं अवहिरमाणि पासित्ता णं पंचहिं पुत्तहिं सद्धि अप्पछट्टे सन्नद्धबद्ध चिलायस्स पदमग्गवीहिं अणुगच्छमाणे अभिगज्जते हाक्कारेमाणे अभितज्जेमाणे (तएणं ते णयर गुत्तिया तं विउलं धणकणगं गेण्हंति, गेण्हिता, जेणेव रायगिहे तेणेव उवागच्छंति । तएणं से चिलाए तं चोरसेणं तेहिं णयरगुत्तिएहिं हयमहिय जाव भीए तत्थे सुंसमंदारियं गहाय एगं महं अग्गामियं दीहमदं अडविं अणुप्पविटे) તે નગર રક્ષકએ તે પુષ્કળ પ્રમાણમાં પડેલાં ધન, કનક વગેરેને લઈ લીધું અને લઈને રાજગૃહ નગરમાં પાછા આવી ગયા. ત્યારપછી તે ચિલાત શારે પોતાની તે ચેર સેનાને નગર રક્ષક વડે હત, મથિત તેમજ ઘાતિત અને નિપતિત ચિહ્રધ્વજ પતાકાઓવાળી જોઈને ત્રસ્ત થઈ ગયો અને સંસમાં દારિકાને લઈને એક ભારે મોટી ગ્રામરહિત અટવીમાં પિસી ગયા. (तएणं धण्णे सत्यवाहे सुंसमं दारियं चिलाएणं अडवीमुहं अवहीरमाणि पासित्ता णं पंचहि पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्धचिलायस्स पदमग्गवीहि अणुगच्छमाणे अभिगज्जते हाक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभिहासे श्री शतधर्म अथांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy