SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १७ आकीर्णाश्वदाष्टन्तिकयोजना ६२९ तित्तिरः वधं मरणं बन्धं पञ्जरादि बन्धनं मामः - प्राप्नोतीत्यर्थः ' अथ ' वाक्यालङ्कारे ॥ २ ॥ मूलम् - थणजहणत्रयणकरचरणणयणगव्वियविलासियगईसु । रूवेसु रजमाणा रमंति चक्खि दिवसट्टा ॥ ३॥ चक्खिदियदुद्दतत्तणस्स अह एत्तिओ भवइ दोसो । जं जलणंमि जलंते पडइ पयंगो अबुद्धोओ ॥ ४॥ टीका - स्तनजघनवदन करचरणनयगर्वित बिलासितगतिषु । रूपेषु रज्यमाना, रमन्ते चक्षुरिन्द्रियवशार्त्ताः ॥ ३ ॥ चक्षुरिन्द्रियदुर्दान्तत्वस्य अथ एतावान् भवति दोषः । यद्ज्वलने ज्वलति पतति पतङ्गः अबुद्धिकः ॥ ४ ॥ ' थणे ' त्यादि । चक्षुरिन्द्रियवशार्त्ताः स्त्रीणां स्तनजघनादि रूपेषु रज्यमानाः =अनुरक्ता रमन्ते ॥ ३ ॥ ज्वलने = अग्नौ । शेषं सुगमम् ॥ 1 ४ ॥ होकर वध और बंधन को पाता है उसी तरह नाना प्रकार के वध बंधनों को पाया करते हैं । गा० १-२ ॥ 'थणजहण, चक्खिदिय ' इत्यादि । यद्यपि चन्द्रिय के विषय की प्राप्ति करने में व्याकुल हुए प्राणी उस विषय की प्राप्ति होने पर आनन्दमग्न बन जाया करते हैं-वे स्त्रियों के स्तन, जघन, बदन, कर, चरण, नयन, गर्वित विलासयुक्त गमनादिरूप चक्षुइन्द्रिय के विषय को बार बार देखकर आसक्त होते हैंपरन्तु यह इन्द्रिय जब दुर्दान्त बन जाया करती है तब ऐसे प्राणी जिस આવેશમાં આવીને મૃત્યુ તેમજ બંધનને પ્રાપ્ત કરે છે, તેમ જ અનેક જાતના વધખધના મેળવે છે. गा. १-२ " 66 थण जहण चक्खिदिय इत्यादि -- જો કે ચક્ષુન્દ્રિયાના વિષયને મેળવવા માટે અત્યંત ઉત્સુક બનેલા પ્રાણીએ તે વિષયની પ્રાપ્તિ થઇ જવા બાદ આનંદમગ્ન થઇ જાય છે-તે स्त्रीशोना स्तन, न्धन, भुभ, हाथ, यरलु, नयन, गर्वित विलास-युक्त गमन વગેરે રૂપ ચક્ષુઇન્દ્રિયાના વિષયાને વારંવાર જોઇને આસક્ત થઈ જાય છે, પર’તુ આ ઇન્દ્રિય જ્યારે દુર્દા ત ખની જાય છે ત્યારે એવા પ્રાણીએ અજ્ઞાની પતંગની શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy