SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१७ कालिकद्वीपे हिरण्यादिना पोतभरणम् ५९७ तस्त्रासं प्राप्ताः,उद्विग्नाः उद्वेगं प्राप्ताः उद्विग्नमनसः=व्याकुलमानसः सन्तः ततः= तस्मात्स्थानात् अनेकानि योजनानि-अनेक योजनदरम् , ' उन्भमंति' उद्माम्यन्ति पलायन्ते स्म । ते अश्वाः खलु तत्र वने 'पउरगोयरा' प्रचुरगोचराःप्रचुर: बहुलः गोचरः संचरणभूमिमागो येषां ते तथा, स तु तृणजलरहितोऽपि भवतीत्याह-'पउरतणपाणिया' प्रचुरतृणपानीयाः-प्रचुराणि-प्रभूतानि तृणानि पानीयानि च येषु ते तथा, निर्भया: श्वापदादिभयरहिताः, अतएव णिरुविग्गा' निरुद्विग्नाः मनः क्षोभरहिताः सन्तः सुखं सुखेन विहरन्ति ॥ सू०१ ॥ मूलम्-तएणं ते संजत्तानावावाणियगा अण्णमण्णं एवं वयासी-किणं अम्हं देवाणुप्पिया ! आसेहिं ?, इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हं हिरणस्स य सुवण्णस्स य रयणस्स य वइरस्त य पोयवहणं भरित्तए त्तिकदृ अन्नमन्नस्स एयमद्रं पडिसुणेति पडिसुणिचा हिरणस्स य सुवण्णस्त य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्रस्स य पाणियस्स य पोयवहणं भरेंति गये। विशेषरूप से उनके चित्त में भय का संचार हो गया। उनका मन उद्विग्न हो गया। इस तरह होकर वे सब वहां से अनेक योजन दूरतक वन में भाग गये। (तण तत्थ पउरगोयरा पउरतणपाणिया निम्भया, निरुबिग्गा सुहं सुहेणं विहरंति) वहां वन में उनको विचरण करने के लिये बहुत अधिक विस्तृत भूमिभाग था तृण जल की वहां सर्व प्रकार से प्रचुरता थी। अतः वे उस वन में श्वापद आदि के भय से निर्मुक्त होकर विना किसी मनः क्षोभ के आनन्द के साथ विचरण करने लगे॥ सूत्र १॥ થઈ ગયું. તેમનું મન ઉદ્વિગ્ન થઈ ગયું. આ પ્રમાણે તેઓ બધા ત્યાંથી ઘણા योन। ६२ सुधी वनमा नासी गया. ( तेण' तत्थ पउरगोयरा पउरतणपाणिया निब्भया, निरुव्विग्गा सुहं सुहेण विहरति ) त्यां वनमा विय२५५ ४२१॥ માટે બહુ જ વિસ્તૃત ભૂમિભાગ હતે. ઘાસ, પાણીની ત્યાં બધી રીતે સરસ સગવડ હતી. એટલા માટે તેઓ વનમાં હિંસક પ્રાણીઓને ભયથી મુક્ત થઈને ભરહિત થઈને સુખેથી વિચરણ કરવા લાગ્યા. આ સૂત્ર ૧ શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy