SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ५६३ ततः खलु पञ्च पाण्डवाः पाण्डो राज्ञो वचनं यावत्-' तहत्ति' तथाऽस्तु' इति कृत्वा प्रतिश्रृण्वन्ति = स्वीकुर्वन्ति, प्रतिश्रुत्य सबलवाहनाः-सैन्ययानसहिताः, हयगजरथपदातिसंपरिहताः, हस्तिनापुरात् प्रतिनिष्कामन्ति, प्रनिनिष्क्रम्य यत्रैव ' दाहिणिल्लं वेलाऊलं ' दाक्षिणात्यं वेलाकूलं तत्रैवोपागच्छन्ति, उपागत्य पाण्डुमथुरा नगरी निवेशयन्ति निवेश्य तत्र खलु ते विपुलभोगसमिति समत्वागताश्चाप्यभवन् ।। सू०३२ ॥ मूलम्-तएणं सा दोवई देवी अन्नया कयाइं आवण्णसत्ता जाया यावि होत्था, तएणं सा दोवई देवो णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालणिव्वत्तबारसाहस्स इमं एयारूवं गुणनिप्फन्नं नामधिज्जं करेंति जम्हाणं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवईए अत्तए तं होउ अम्हं इमस्स दारगस्स णमधेज्जं पंडुसेणे, तएणं तस्स दारगस्स अम्मापियरो णामधेज्जं करोति पंडुसेणत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरइ, थेरा समो. सढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं जं णवरं देवाणुप्पिया! दोवइं देवि आपुच्छामो पंडसेणं च नगरी को वसाओ। पिता पांडु राजा की इस आज्ञा को उन पांचों पांडवों ने " तहत्ति" कहकर स्वीकार कर लिया। स्वीकार करके फिर वे हय, गज, रथ, एवं पदातिरूप चतुरंगिणी सेना से परिवृत होकर हस्तिनापुर नगर से निकले और निकलकर जहां दाक्षिणात्य वेलोकूल था वहां आये-वहां आकर उन्हों ने पांडु मथुरा नगरी को वसाया। वसाकर वहां के विपुल भोगों को भोगते हुए रहने लगे॥ सू०३२॥ આજ્ઞાને તે પાંચ પાંડેએ “તહત્તિ” કહીને સ્વીકારી લીધી. સ્વીકાર કરીને તેઓ ઘોડા, હાથી, રથ અને પાયદળવાળી ચતુરાગિણી સેનાની સાથે હસ્તિનાપુર નગરથી બહાર નીકળ્યા--અને નીકળીને જ્યાં દક્ષિણ દિશાને સમુદ્રને કિનારે હતું ત્યાં પહોંચ્યા, ત્યાં પહોંચીને તેમણે પાંડુ-મથુરા નગરી વસાવી. વસાવીને તેઓ ત્યાં પુષ્કળ કામો ભોગવતાં રહેવા લાગ્યા. એ સૂત્ર ૩૨ છે श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy