SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१८ ज्ञाताधर्मकथासूत्र किं खलु यूयं पद्मनाभेन सार्ध 'जुज्झिहिह ' युध्यथ ! ' उयाहु ' उताहो-अथवा 'पेच्छिहिह ' प्रेक्षध्वे, ? ततः खलु ते पञ्च पाण्डवा कृष्णं वासुदेवमेवमवादोत्-वयं खलु हे स्वामिन् ! युध्यामः, यूयं प्रेक्षध्वम् । ततः खलु पञ्च पाण्डवाः सन्नद्रवद्धवर्मितकवचा यावद् गृहीतायुधप्रहरणाः रथान् स्व स्व रथोपरि दोहन्ति आरोहन्ति दूरोह्य यत्रैव पद्मनाभो राजा तौवोपागच्छन्ति, उपागत्य एवमवदन्-'अम्हे वा पउमणामे वा राया' वयं वा भवामः पद्मनाभो वा राजा, इति दारगा! किन्नं तुम्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाह पेच्छिहिह ? तएणं ते पंडवा कण्णं वासुदेवं एवं वयासी) हे वत्सो! क्या तुमलोग पद्मनाभ के साथ युद्ध करोगे-या युद्ध को देखोगे? तब उन पांडवो ने कृष्णवासुदेव से इस प्रकार कहा-(अम्हेणं सामी ! जुज्झामो, तुब्भे पेच्छह, तएणं पंच पंडवे सन्नद्ध जाव पहरणा रहे दुरूहंति, दुरुहित्ता जेणेव पउमणाभे राया तेणेव उवागच्छंति उवागच्छित्ता एवं वयासी, अम्ह वा पउमणाभे वा रायत्ति कटूटु पउमणाभेणं सद्धिं संपलग्गा यावि होस्था) हे स्वामिन् ! हम तो युद्ध करेंगे-आप उस का निरीक्षण करें। इसके बाद वे पांचो पांडव सन्नद्धबद्धर्मित कवचवाले होकर यावत् आयुध प्रहरणों को ले २ कर अपने २ रथों पर सवार हो गये। सबार होकर फिर वे जहां पद्मनाभ राजा थे-उस और गये-वहां जाकर उन्हों ने पद्मनाभ राजा से इस प्रकार कहा-यो तो आज हम नहीं या पद्मHisवाने 21 प्रमाणे यूं-(हं भो दारगा ! किन्नं तुब्भे पउमनाभेण सद्धि जज्झिहिह उयाहु पेच्छिहिह ? तएणं ते पंच पंडवा कण्ह वासुदेव एवं वयासी) હે વત્સ શું તમે પદ્મનાભ રાજાની સાથે મેદાને ઉતરશે ? કે ફક્ત યુદ્ધને જોશે છે ત્યારે તે પાંડાએ કૃષ્ણ-વાસુદેવને આ પ્રમાણે કહ્યું કે – ( अम्हेणं सामी ! जुज्झामो, तुब्भे पेच्छह, तएणं पंच पंडवे सन्नद्ध जाव पहरणा रहे दुरूहंति, दुरूहित्ता जेणेव पउमणाभे राया तेणेव उवागच्छंति, उवा. गच्छित्ता एवं वयासी, अम्हे वा पउमणाभे वा रायत्ति कटु पउमणाभेणं सद्धि संपलगा यावि होत्था) હે સ્વામી! અમે તે યુદ્ધ ખેડીશું, તમે અમારા યુદ્ધને જુઓ. ત્યાર પછી તે પાંચ પાંડ કવચથી સુસજજ થઈને આયુધ પ્રહરણોને લઈને પિત. પોતાના રથ ઉપર સવાર થઈ ગયા. સવાર થઈને તેઓ પદ્મનાભ રાજા તરફ રવાના થયા. પદ્મનાભ રાજાની પાસે પહોંચીને તેણે આ પ્રમાણે કહ્યું કે “આજે કાં તો અમે નહિં અને કાં પદ્મનાભ નહિં. ” આમ કહીને તેઓ પદ્મનાભ રાજાની સાથે યુદ્ધ કરવા લાગ્યા. श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy