SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचर्चा ३५१ ज्ञातवानिति-ज्ञः ज्ञस्य शरीरं ज्ञशरीरं तदेव द्रव्यावश्यकमिति विग्रहः । जीव परित्यक्तमावश्यकशास्त्रज्ञानवतः शरीरं ज्ञशरीरद्रव्यावश्यकम् । यः कश्चिद् जीवः जन्मकालादारभ्य अनेनैव आत्तेन गृहीतेन शरीरसमुच्छ्रयेण, जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं शास्त्रं आगामिनि काले शिक्षिप्यते न तावच्छिक्षते, तज्जीषाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति । ज्ञशरीर - भव्यशरीरव्यतिरिक्त द्रव्यावश्यकं त्रिविधम् - लौकिकं, कुमावचनिकं, लोकोत्तरिकं चेति । - लौकिकं द्रव्यावश्यकम् " ये राजेश्वर तलवरादयः प्रभातसमये - मुखधावनदन्तप्रक्षालन-तैल- कङ्कतक- सर्पप- दूर्वा दर्पण धूप- पुष्प माल्य- गन्ध- ताम्बूल -वस्त्रादिकानि द्रव्यावश्यकानि कुर्वन्ति कृत्वा पश्चाद् राजकुलदेवकुलादौ गच्छन्ति, तत्-तेषां सम्बन्धिमुखधावनादि । कुमावचनिकं द्रव्यावश्यकम् ' ये इमे चरकचीरिकादयः पाषण्डस्थाः, इन्द्रस्कन्द-रुद्र- शिव- वैश्रवण-देव-नाग-यक्ष-भूत-मुकुन्दाऽऽर्यादुर्गा को क्रियाणाम् - उपलेपनसंमार्जनाssवर्ष' णधूपपुष्पगन्धमाल्यादिकानि द्रव्यावश्यकानि कुर्वन्ति तेषां तद् इन्द्रस्कन्दादेरुपलेपनादि । कुत्सितं प्रवचनं येषां ते कुप्रवचना स्तेषामिदं कुप्रावचनिकम् । उपलेपनं चन्दनपङ्केन, संमार्जनं - स्नपनानन्तरं वस्त्रेण जलप्रोञ्छनम् आवर्षण = गन्धोदकेन, 'गुलाबजल ' इत्यादि भाषाप्रसिद्धेन । - नामावश्यकम् - आवश्यकनामको गोपालदारकादिः, स्थापनावश्यकम् - आव साफ करते हैं, स्नान करते हैं। सुगंधित तेल लगाते हैं इत्यादि आवश्यक कार्य करते हैं। पीछे राजसभा में या देवकुल में जाते हैं। उनका यह मुख धावन आदि कार्य लौकिक द्रव्य आवश्यक है । चरक चीरिक आदि पाखंडियों द्वारा जो इन्द्र, स्कन्द, रुद्र, वैश्रवण, देव, नाग और यक्षादिकों की मूर्तियों का चंदन से लेपन, अभिषेक कराने के बाद वस्त्र से मूर्तिस्थ जल का पोंछना मंदिर में या उन मूर्तियों पर गुलाबजल का छिडकाव आदि करना ये सब कुप्रावचनिक द्रव्यावश्यक है । દાંત સાફ્ કરે છે, સ્નાન કરે છે, સુગધિત તેલ લગાવે છે, વગેરે આવશ્યક કાર્યો કરે છે. ત્યારપછી રાજસભામાં અથવા તે દેવકુળમાં જાય છે. તેમનુ મુખ ધેવુ' વગેરે કામ લૌકિક-દ્રવ્ય આવશ્યક છે. ચરક, ચીરિક વગેરે પાખ डीयो वडे ने छेन्द्र, स्टैन्ह, ३द्र, शिव, वैश्रवण देव, नाग पने यक्षो वगेरेनी મૂર્તિનુ' ચંદનથી અભિષેક કરાવ્યા બાદ વસ્ત્રથી મૂર્તિના પાણીને લૂંછવું, મદિરમાં કે તે મૂર્તિઓ ઉપર ગુલાબજળનું સિંચન વગેરે કરવુ. આ બધુ કુપ્રાવચનિક દ્રવ્યાવશ્યક છે, આ પ્રમાણે નામ,સ્થાપના અને દ્રવ્યના ભેદથી આ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy