SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितवर्णनम् ममुखाः षट्पञ्चाशत् बलवत्साहस्री : = महासेनप्रसुखान् षट्पञ्चाशत्सहस्रप्रमितबलवतो राज्ञः, अन्यांश्च बहून् राजेश्वर तलवरमाडविक कौटुम्बिकेभ्यश्रेष्ठि सेनापति सार्थप्रभृतीन् करतलपरिगृहीतं दशनखं शिर आवर्तमञ्जलि मस्तके कृत्वा जयेन विजयेन =जय विजयशब्देन ' बद्धावेहि ' वर्धय = अभिनन्दय वर्धयित्वा एव ब्रूहि हे देवानुप्रियाः ! एवं खलु काम्पिल्यपुरे नगरे दुपस्य राज्ञो दुहितुः पुत्र्याः, चुलन्या देव्या आत्मजायाः धृष्टद्युम्न कुमारस्य भगिन्याः, द्रौपद्या राजवरकन्यकाया स्वयंवीर पुरिससाहसीओ महसेनपामोक्खाओ छप्पन्नं बलवगसाहस्सी ओ अन्नेय बहवे राई सरतलवरमाडंबिय कोडुंबिय इन्भसेट्ठिसे णावह सत्थवाहपभिइओ करयलपरिग्गहियं दसनहं सिरसावत्तं अंजलि मत्थए कट्टु एणं विजएणं बद्धावेहि बद्धावित्ता एवं वयाहि ) इस द्रुपद राजाने अपने एक दूत को बुलाया और बुलाकर उससे ऐसा कहा- देवानुप्रिय ! तुम द्वारका नगरीको जाओ वहा तुम कृष्ण वासुदेव को, समुद्र विजय प्रमुख दश दशार्हो को, बलदेव प्रमुख पांच महावीरों को, उग्रसेन प्रमुख सोलह हजार राजाओं को प्रद्युम्न प्रमुख ३ || ) साढे तीन करोड़ राजकुमारों को ६० हजार दुर्दान्त साम्य प्रमुखों को २१ हजार वीरसेन प्रमुख वीरों को ५६ हजार महासेन प्रमुख बलिष्ठ राजाओं को, तथा और भी अनेक राजेश्वर तलवर, माडंबिक, कौटुम्बिक, इभ्य, श्रेष्ठी, सेनापति, सार्थवाह आदिकों को दोनों अपने हाथों की दशनखों वाली अंजलि बनाकर और उसे मस्तक से घुमाकर नमस्कार करना तथा " जय विजय" शब्दोच्चारण करते हुए उन्हें बधाई देना- उनका अभिनन्दन करना । वधाई देकरके फिर उन से ऐसा २६१ साहसीओ अन्नेय बहवे राईसरतलवर माडंचियकोडु' बियइव्भसेट्ठिसेणावइत्थवाह पभिइओ करयल परिग्गहियं दसनह सिरसावत्तं अंजलि मत्थए कट्टु जपणं विज• ' वद्धावेहि, वद्धावित्ता एवं वयाहि ) त्यारयछी द्रुयह शब्नो थोताना भे નૂતને ખેલાવ્યા અને ખેલાવીને તેને કહ્યું કે હે દેવાનુપ્રિય ! તમે દ્વારકા નગરીમાં જાઓ, ત્યાં તમે કૃષ્ણવાસુદેવને, ખળદેવ પ્રમુખ પાંચ મહાવીરાને, ઉગ્રસેન પ્રમુખ સેાળ હજાર રાજાઓને, પ્રદ્યુમ્ન પ્રમુખ સાડા ત્રણ કરોડ રાજકુમારાને, ૬૦ હજાર દુર્દતમાંમ પ્રમુખને, ૨૧ હજાર વીરસેન પ્રમુખ વીરાને, ૫૬ હજાર મહાસેન પ્રમુખ બલિષ્ટ રાજાઓને તેમજ બીજા પણ ખધા રાજેશ્વર, तलवर, भांडमि, छोटु मि४, हल्य, श्रेष्ठि, सेनापति, सार्थवाह वगेरेने पोताना ખ'ને દશ નખાવાળા હાથેાની અલિ ખતાવીને તેને મસ્તકે સૂકીને નમસ્કાર કરજો તથા < જય વિજય' શબ્દોચ્ચારણ કરતાં બધાને તમે અભિન દ્વિત શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy