SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ - - अनगारधर्मामृतवषिणी टीका अ० १६ सुकुमारिकाचरितवर्णनम् २४९ भूतः, यदा यावत् कालं खलु अहमगारवासमध्ये वसामि, तदा तावत् कालं खल्वहं 'अप्पवसा' आत्मवशा स्वाधीना आसम् , यदा खल्वहं मुण्डा भूत्वा प्रजिता तदा खल्वहं परवशा पराधीना जाता । 'पुल्लिं ' पुरा पूर्वस्मिन् काले च खलु ' ममं ' मां श्रमण्यः ‘आढायति' २ आद्रियन्ते, तथा परिजानन्ति, इदानीं नो आद्रियन्ते नो परिजानन्ति, 'तं' तत्=तस्मात् श्रेयः खलु मम कल्ये प्रादुर्भूत प्रभातयां रजन्यां यावज्ज्वलति सूर्ये अभ्युद्गते गोपालिकानामार्याणामन्तिकात् पतिनिष्क्रम्य 'पाडिएक' पार्थक्यं-पार्थक्याश्रयं पृथग्भूतम् अन्यमित्यर्थः ‘उवयह आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ-(जयाणं अम्हं आगारवासमज्झे वसामि तयाणं अहं अप्पयसा जयाणं अहं मुंडे भवित्ता पव्वइया तयाणं अहं परवसा, पुन्धि च णं ममं समणीओ आढायंति, इयाणि णो आढति २ तं सेयं खलु मम कल्लं पाउगोवालियाणं अंतियाओ पडिनिक्वमित्ता पडिएक्कं उवस्सयं उपसंपज्जित्ताणं विहरित्तए त्ति कटु एवं संपेहेइ ) जब तक में घर में रही तब तक स्वाधीन रही-और अब जब से मुंडित होकर प्रवजित हुई हूँ तब से पराधीन बन रही हूँ। पहिले ये श्रमणियां मेरा आदर करती थीं-मेरी बात मानती थीं परन्तु अबतो कोई भी न मेरा आदर करती है-और न मेरी बात ही मानती है। इस लिये मुझे अब यही उचित होगा कि मैं दूसरे दिन जब प्रातः काल होने पर सूर्य प्रकाश से चमकने लगेतब मैं गोपालिका आर्याके पास से निकल कर किसी दूसरे भिन्न उपाરેક ટેક કરી. ત્યારે તેને આ જાતને આધ્યાત્મિક યાવત મગન સંકલ્પ अलव्य है ( जयाणं अम्ह आगारवासमझे वसामि तयाणं अह अप्पवसा जयाणं अह मुंडे भवित्ता पव्वइया तयाणं अह परवसा पुटिव च णं ममं समणीओ आढायंति, इयाणि णो आदति २ त सेयं खलु मम पाउ० गोचालियाण अंतियाओ पडिनिक्खमित्तो पडिक्कं उवस्सयं उवसंपज्जित्ताण विहरित्तए त्ति कटु एवं संपेहेइ) arni सुधी हुं घमा २डी त्या सुधी पाधान २डी ५ न्यारथी મુંડિત થઈને પ્રવજીત થઈ છું ત્યારથી પરાધીન થઈ ગઈ છું. પહેલાં આ શ્રમણીઓ મારો આદર કરતી હતી. મારી વાત માનતી હતી પણ અત્યારે તે કઈ પણ મારે આદર નથી કરતું અને મારી વાત પણ માનતું નથી. તેથી મારે માટે એ જ ઉચિત છે કે બીજે દિવસે સવારે સૂર્ય ઉદય પામતાં જ હું ગરપાલિકા આર્યાની પાસેથી નીકળીને કેઈ બીજા ઉપાશ્રયે જતી २९. २ तन तो विया२ ४ ( संहिता) बिया२ ४शन त ( कल्लंपास શ્રી જ્ઞાતાધર્મ કથાગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy