SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१६ धर्मरुच्यनगारचरितवर्णनम् १७१ उपागत्य नागश्रियं ब्राह्मणीमेवमवादिषुः-उक्तवन्तः, हं भो ! नागश्रीः ! अार्थित प्राधिके ! मरणाभिलाषिणि ! दुरन्तप्रान्तलक्षणे! हीनपुण्यचातुर्दर्शिके ! धिगस्तु खलु तव अधन्यायाः अपुण्यायाः यावद्-दुर्भगनिम्बगुलिकायाः, अत्र द्वितीयायें षष्ठी आपत्वात् , यया खलु त्वया तथारूपः साधुः साधुरूपो धर्मलचिरनगारो भासक्षपणपारणके शारदिकेन तिक्तालावुकेन यावद् व्यपरोपितः, ' उच्चावयाहि । उच्चावचाभिः उच्चनीचाभिः ' अकोसणाहिं ' आक्रोशनाभिः निन्दावर नीचा. ऽसि त्वमित्यादिभिर्वचनैः 'अक्कोसंति ' आक्रोशन्ति-फटकारयन्ति उच्चावचामिः उद्धं सनाभिः दुष्कुलोत्पन्नाऽसित्यादिवचनैः, ' उद्धंसेंति' उद्धंसयन्ति-कुलादि(उवागच्छित्ता णागसिरी माहणों एवं वयासी ) हं भो ! नागसिरी। अपत्थियपत्थिय दुरंतपतलक्खणे, हीण पुण्णचाउद्दसे धिरत्युणं तव अघनाए अपुन्नाए जावणिंबोलियाए जाए णं तुमे तहारूवे साहू साहूरूवे मास खमणपारणंसि सालइएणं जाव ववरोविए उच्चावएयाहिं अकोसणाहिं अकोसंति........उद्ध से ति) वहां आकर न्होंने नागश्री ब्राह्मणीसे कहा अरीओ नागश्री ! अरी अप्रार्थित प्रार्थके। हे दुरन्तप्रान्त लक्षणे । ओ हीन पूण्य चातुर्दशि के ! तुझ अपुण्य अधन्या को धिकार हो ! तूं दुर्भग निम्बगुलिका जैसी अनादरणीय है जो तूने मासखमण के पारणा के दिन घरपर आहार लेने के निमित्त आये हुए तथा रूप साधुरूप धर्मरुचि अनगार को शारदिक तिक्त कडवे तुंबे का शाक देकर जीवन से रहित कर दिया है । तूंबडी नीच है इत्यादि रूप ऊँच, नीच आक्रोश निन्दा-वचनों से उन्हों ने उसे फटकारा तूं नीच खानदान की (उवागच्छित्ता णागसिरी माहणीं एवं वयासो-हं भो ! नागसिरी ! अपत्पि य पत्थिय दुरंतपंतलक्खणे, हीनपुण्णचाउद्दसे घिरत्थु णं तव अपनाए अपुनाए जाव णिबोलियाए जाए णे तुमे तहारूवे साहू साहूरूवे मासखमणपारणंसि सालइएणं जाव वघरोविए उच्चावएयाहि अक्कोसणाहिं अक्कोसति...उद्धंसें ति) ત્યાં આવીને તેમણે નાગશ્રી બ્રાહ્મણને કહ્યું કે કે મુઈ એ નાગશ્રી ! અપ્રાર્થિત પ્રાર્થક ! હે દુરંત પ્રાંત લક્ષણે! એ હીનપુય ચાતુર્દશિકે! તારા જેવી પાપણી અધન્યાને ધિકકાર છે તું દુર્ભગ નિંબરુલિકા (લિળી જેવી અનાદરણીય છે. કેમકે તેણે માસ–ખમણના પારણાંના દિવસે ઘેર આહાર લેવા માટે આવેલા તથારૂપ સાધુ સાધુરૂપ ધર્મરુચિ અનગારને શારદિક તિકત કડવી તુંબડીનું શાક આપીને મારી નાખ્યા છે, તું સાવ નીચ છે, આમ ઘણા ઊંચ-નીચ આકોષ-નિદાને વચનેથી તેઓએ તેને ફીટકારી. તું નીચ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy