SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७८५ खल्लु मम धर्माचार्याय श्रमणाय भगवते महावीराय यावत् सिद्धिगतिनामधेयं स्थान संपाप्तुकामाय, पूर्वमपि-पूर्वभवेऽपि च खलु मया श्रमणस्य भगवतो महावीरस्यान्तिके स्थूलः प्राणातिपातः प्रत्याख्यातः, यावत्-स्थूलः परिग्रहःप्रत्याख्यातः, यावत्करणात्-स्थूलः मृषावादस्थूलादत्तादान-स्थूल-मैथुन-प्रत्याख्यान बोध्यम् , तइदानीमपि अस्मिन् भवेऽपि तस्यैवान्तिके सर्व प्राणातिपातं प्रत्याख्यामि यावत् सर्व परिग्रहं प्रत्याख्यामि यावज्जीवम् , यदपि च खलु इदं शरीरमिष्टं कान्तं यावत् मा स्पृशन्तु रोगातङ्काः, एतदपि शरीरं खलु ' चरिमेहिं ' चरमैःअन्तिमैः 'उसासेहिं' ऊच्छवासैः प्राणनिर्गमैः 'वोसिरामितिकटु व्युत्सृजामितिपाणाइवायं पच्चक्खामि जाव सव्वं परिग्गहं पच्चक्खामि जाव जीवं सव्वं असणं ४ पच्चक्खामि जाव जीवं जं पि य णं इमं सरीरं इ8 कंत जाव मा फुसंतु एयं पिणं चरिमेहिं ऊसासेहिं वोसिरामि त्ति कट्टु वोसिरइ ) यावत् सिद्धि गति नामक स्थान को प्राप्त हुए अहंत भगवंतों को मेरा नमस्कार हो, यावत् सिद्धि गति नामक स्थान को प्राप्त करने की कामना वाले मेरे धर्माचार्य, श्रमण भगवान महावीर को मेरा नमस्कार हो । पूर्वभव में भी मैंने स्थूल रूप से प्राणातिपात का परित्याग श्रमण भगवान महावीर के समीप किया था। इसी तरह स्थल मृषावाद का स्थूल अदत्तादान का स्थूल मैथुन का, एवं स्थल परिग्रह का भी प्रत्याख्यान किया था। ये स्थूल मृषावाद आदि यावत् शब्द से यहां गृहीत हुए हैं तो अब इस भव में भी उन्हीं के समीप सर्व प्राणितिपात यावत् सर्व परिग्रह का यावज्जीव प्रत्याख्यान करता है। तथा अशन, पान, खाद्य एवं खाद्य रूप से चतुविध आहार का भी जीवन पर्यन्त परित्याग करता हूँ। तथा जो इष्ट, कान्त यह मेरा शरीर पच्चक्खामि जावजीव जं पि य ण इमंसरीरं इटुं कंत जाव मा फुसंतु एयपि गं चरिभेहिं वोसिरामि त्ति कटु वोसिइ) यावत् सिद्धिगति नाम स्थानने प्रास કરેલા અહંત ભગવંતને મારા નમસ્કાર છે, યાવત્ સિદ્ધિ ગતિ નામક સ્થાનને મેળવવાની ઈચ્છા કરનારા મારા ધર્માચાર્ય શ્રમણ ભગવાન મહાવીરને મારા નમસ્કાર છે. પહેલાંના ભાવમાં પણ મેં સ્કૂલ રૂપથી શ્રમણ ભગહ્વાન મહાવીરની નજીક પ્રાણાતિપાતને પરિત્યાગ કર્યો હતો. આ રીતે જ સ્થળ મૃષાવાદનું, સ્કૂલ અદત્તાદાનનું, સ્થૂલ મૈથુનનું, અને સ્થૂલ પરિગ્રહનું પણ મેં પ્રત્યાખ્યાન કર્યું હતું. સ્થૂલ મૃષાવાદ વગેરે અહીં “યાવત્' શબ્દ વડે સંગૃહીત થયા છે. ત્યારે હવે હું આ ભવમાં પણ તેમની નજીક સર્વે પ્રાણાતિપાત યાવત સર્વ પરિ. ગ્રહનું મૃત્યુ સુધી પ્રત્યાખ્યાન કરું છું. તેમજ જે ઈષ્ટ, કાંત આ મારું શરીર છે-કે જેના માટે મારા મનમાં આ જાતના વિચારો હતા કે એને કઈ પણ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy