________________
अनगारधर्मामृतवर्षिणी टीका अ०५ शैलकराजवर्णनम् यावत् प्रजिता भवन्ति, तथा खलु अहं नो शक्नोमि प्रबजितुम्, राज्यादिकं परित्यज्य प्रवज्यां ग्रहीतुमसमर्थोऽस्मीत्यर्थः । अहं खलु देवानुप्रियाणामन्तिके पश्चाणुवतिकं यावत् श्रमणोपासकः, अत्र यावच्छन्देन-सप्तशिक्षाप्रतिकं द्वादशविध गृहिधर्म देशविरतिरूपं प्रतिपत्तुं स्वीकर्तुमिच्छामि तदा स्थापत्यापुत्रोऽ. वादीत् हे देवानुपिय ! यथासुखं भवेत् तथा कुरु इत्येवमभ्यनुज्ञातः सन् श्रमणोउपदेश सुनकर शैलक राजा ने स्थापत्या अनगार से निवेदन किया-कि हे भदन्त ? जिसतरह आप देवानुप्रिय के पास इन अनेक उग्रवंशीय भोगवंशीय राजाओने यावत् हिरण्य आदिका परित्यागकर यावत् दीक्षा धारण करली है उस तरह मैं दीक्षा धरण करने के लिये समर्थ नही हूँ-रज्यादिक का परित्याग कर प्रव्रज्या ग्रहण करने के लिये मैं असमर्थ हूं (अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयंजाव समणोवासए जाव अहिगयजीवाजीवे जाव अहा परिग्गहिएहिं तवोकम्मे हिं अप्पाणं भावेमाणे विहरइ) मै केवल देवानुप्रिय के पास पांचअणुव्रतो को धारण कर श्रमणोपासक बननेकी इच्छा करता हूँ। यहां यावत् शब्द से सात शिक्षा व्रतो का ग्रहण हुआ है । इस श्रावक का धर्मजोबारह अणुव्रत रूप है और जिसे देश विरत कहते है मैं उसे स्वीकार करनेकी इच्छा करता हूँ ऐसी अपनी इच्छा शैलक राजा ने स्थापत्या अनगार के पास अभिव्यक्त की। शैलक राजा की इच्छा जानकर स्थापत्या अनगार ने उन से कहा हे देवानुप्रिय! यथासुख- अर्थात् जिस में तुम्हें सुख मालूम पडे वैसा तुम करो- इस प्रकार स्थापत्या अनगार વિનંતિ કરી-“હે ભદંત ! આપ દેવાનુપ્રિયની પાસેથી જેમ આ અનેક ઉગ્ર વંશીય ભેગવંશીય રાજાઓ એ દ્રવ્ય-વગેરે બધું ત્યાગીને ભાગવતી દીક્ષા સ્વીકારી છે તેમ હુ દીક્ષાસ્વીકારી શકું તેમ નથી, રાજ્ય વગેરે ત્યજીને uaru अ७५ ४२१। भाटे असमर्थ छुः (अहन्न देवाणुपियाणं आतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अहा परिगहिएहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ) ५४ वानुप्रियनी पासेथी પાંચ અણુવ્રતને સ્વીકારીને શ્રમણોપાસક થવા ચાહુ છું. અહીં યાવત શબ્દથી સાત શિક્ષા વ્રતનું ગ્રહણ થયું છે. બાર વ્રતરૂપ જે શ્રાવકધર્મ છે તેને સ્વીકારવા ચાહુ છું આ રીતે શૈલક રાજાએ પિતાની ઈચ્છા સ્થાપત્યા પુત્રની સામે પ્રકટ કરી. શૈલકરાજાની આ જાતની ઈચ્છા જાણુંને સ્થાપત્યા પુત્ર અનગારે તેમને કહ્યું–હે દેવાનુપ્રિય! યથાસુખ એટલે કે જેમાં તમને
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨