________________
६७०
ज्ञाताधर्मकथाङ्गसूत्रे सव्वविराहए पण्णत्ते । समगाउसो! जयाणं दीविच्चगाविसामुहगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तया णं सव्वे दावद्दव्वा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो जो अम्हं जाव पवइए समाणे बहूणं समणाणं४ बहूणं अन्नउस्थियगिहत्थाणं सम्मं सहइएसणं मए पुरिसे सम्बाराहए पण्णत्ते! एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू ! समणेणं भगवया० एकारसस्स अज्झयणस्स अयमट्रे पण्णत्ते तिमि ॥ सू० १॥
॥ एकारसमं नायज्झयणं समत्तं ॥ ११ ॥ टीका-यदि खलु भदन्त ! श्रमणेन भगवता महावीरेण यावत् सिद्धिगति सम्भाप्तेन दशमस्य ज्ञाताध्ययनस्य अयम्=पूर्वोक्त प्रकारो गुणहानिवृद्धिरूपः अर्थः भावः प्रज्ञप्त: कथितः, अथ एकादशस्याध्ययमस्य श्रमणेन यावत्सम्प्राप्तेन कोऽर्थः को भावः प्रज्ञप्तः ? । सुधर्मास्वामी कथयति-एवं खलु हे जम्बूः ! तस्मिन् काले
टीकार्थ-(जइणं भंते !) मदि हे भदंत ! (समणेणं जाव संपत्तेणं दस मस्स नायज्झयणस्स अयमढे पण्णत्ते एक्कारसमस्स णं भत्ते । णायज्झयणस्सके अद्वे पण्णत्ते) श्रमण भगवान महावीर प्रभुने कि जो मुक्तिको प्राप्त हो चुके हैं, दशवें ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रतिपादिन किया है- उन्हों श्रमण भगवान् महावीर प्रभु ने ग्यारहवें ज्ञाताध्ययन का क्या अर्थ कहा है ? इस प्रकार जंबू स्वामी के पूछने पर श्री सुधर्मा स्वामी उनसे कहते हैं कि ( एवं खलु जंबू ! ) सुनो जो उन्हों ने ग्यारहवे
Atथ-(जइणं भंते ! ) 3 महत ! (समणेण जाव संपत्तेण दसमस्स नायज्झयणस्स अयमहे पण्णत्ते एक्कारसमस्स णं भंते ! णायज्झयणस्स के अटे पण्णत्ते)
મુક્તિ મેળવેલા શ્રમણ ભગવાન મહાવીરે દશમાં જ્ઞાતાધ્યયનને આ પ્રત રૂપ અર્થ નિરૂપિત કર્યો છે તે તેઓશ્રીએ અગિયારમે જ્ઞાતાધ્યયનને શો અર્થ પ્રરૂપિત કર્યો છે? આ રીતે જંબૂ સ્વામીના પ્રશ્નને સાંભળીને સુધર્મા
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨