________________
अनगारधर्मामृतवर्षिणी टी0अ0 ९ माकन्दिदारकचरितनिरूपणम् ६२३ आरोहतं खलु युवां मम पृष्टे । ततः खलु तो माकन्दिकदारको हृष्टतुष्टौ शैलकस्य यक्षस्य प्रणामं कुरुतः, कृत्वा शैलकस्य पृष्ट दूरूढौ पृष्ट प्रदेशे समारूढौ । ततः खलु स शैलकस्तो माकन्दिकदारको दूरूढौ-स्वपृष्टारुढौ ज्ञात्वा 'सत्तट्ठतालप्पमाणमेत्ताई' सप्ताष्टतालममाणमात्रान्सप्ताष्टतालवृक्षपरिमितान् गगनभागाव यावत् 'उड़ वेहासं' ऊर्ध्वविहायर्यास-उच्चैराकाशे 'उप्पयइ' उत्पतति, उम्पइत्ता, उत्पत्य च तया प्रसिद्धया उत्कृष्टया त्वरितया देवगत्या लवणसमुद्रं मध्यमध्येन यौव जम्बूद्वीपो द्वीप , यौव भारतो वर्षः भरतक्षेत्रं, यौव चम्पानगरी तौव प्रधारयतिगन्तुं प्रवृत्तः ।। मू०६॥ (हे भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिटुंसि-तएणं ते मागंदिध हट्ट सेलगस्स जक्वस्त पणामं करेंति करित्ता सेलगस्स पिट्टि दुरूढा, तएणं से सेलए ते मागंदिय० दुरूढे जाणित्ता सत्तद्वतालप्पमाणमेत्ताई उडूं वेहासं उप्पयइ, उप्पइत्ता य ताएउकिटाए तुरियाए देवगईए लवणसमुह मज्झं मज्झेणं जेणेव जबूद्दीवे दीवे जेणेव भारहेवासे जेणेव चंपा नयरी तेणेव पहारेत्थ ममणाए) अरे
ओ देवानुप्रिय माकंदी दारको ! तुम दोनों मेरी पीठ पर चढ जाओ। इस के बाद वे दोनों माकंदी दारक हर्षित एवं संतुष्ट होते हुए प्रणाम कर उस शैलक यक्ष की पीठ पर आरूढ हो गये। जब शैलक यक्ष ने उन्हें अपनी पीठ पर चढा जाना तो जानकर वह सात आठ ताल वृक्ष प्रमाण बराबर क्षेत्र में ऊपर आकाश में उछला । उछलकर फिर वह अपनी प्रसिद्ध उत्कृष्ट त्वरायुक्त देवगति से लवणसमुद्र के ठीक बीचों
(भो मागंदिया ! आरुहणं देवाणुप्पिया ! मम पिटुंसि-तएणं ते मागंदिय० हट्ठ० सेलगस्स जक्खस्स पणामं करेंति करित्ता सेलगस्स पिढ़ि दुरूढा, तएणं से सेलए ते मागंदिय दुरूढे जाणित्ता सत्तद्वतालप्पमाणत्ताई उडु वेहासं उप्पयइ, उप्पइत्ता य ताए उक्किट्ठाए तुरियाए देवगईए लवणसमुदं मज्झमझे गंजेणेव जंबूद्दीवे दीवे जेणेव भारहेवासे जेणेव चंपानयरी तेणेव पहारेत्यगमणाए) ' અરે એ દેવાનુપ્રિય માર્કદી દારકે ! તમે મારી પીઠ ઉપર બેસી જાઓ. ત્યાર પછી માર્કદી દારક હર્ષિત તેમજ સંતુષ્ટ થતાં પ્રણામ કરીને શૈલક યક્ષની પીઠ ઉપર બેસી ગયા. શેલક યક્ષે તેઓને પોતાની પીઠ ઉપર સવાર થઈ ગયેલા જાણુને તે સાત આઠ તાલવૃક્ષ પ્રમાણ જેટલા ક્ષેત્રમાં આકાશમાં ઉછળ્યો અને ઉછળીને તે પિતાની પ્રસિદ્ધ ઉત્કૃષ્ટ વરાયુક્ત દેવગતિથી લવણસમુદ્રની બરોબર
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨