SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे 9 यदि खलु पुनर्युवाम् ' तस्य वि' तत्रापि = पूर्वदिशाचनपण्डेऽपि उद्विग्नौ वा, उत्सुकौवा, उत्प्लुत = क्रीडार्थिनौ वा भवतं तदा खलु युवां द्वावपि 'उत्तरिल्लं' उत्तरीयम् - उत्तरदिक्संस्थितं वनषण्डं 'गच्छेज्जाह' गच्छतम् युवाभ्यां तत्र गन्तव्यमित्यर्थः तत्र खलु द्वौ ऋतू सदा स्वाधीनौ वर्त्तेते, तद्यथा - शरच्च हेमन्तश्च तत्र शरदऋतुः कार्तिकमार्गशीर्षरूपः, हेमन्तर्तुश्च पौषमाघरूप इति । अथ शरदऋतुं वृषभरूपकेण वर्णयति - तत्र तु वनषण्डे ' सरयउउ गोवई ' शरद् ऋतुगोपतिः शरद् - ऋतुरूपोवृषभः ' साहिणो ' स्वाधीनः स्वायतः सदा वर्त्तेते, इत्यग्रेण समन्वयः । स कीदृश: ? इत्याह--' सणसत्तवण्णकउओ' सनसप्तपर्णककुद् सनः = वल्कलपधानो वनस्पतिविशेषः, सप्तपर्णः सप्तच्छदाभिधवनस्पतिविशेषः तयो पुष्पाण्यपि एत्थवि उव्चिग्गा वा उस्सुया वा उष्पुया वा भवेज्जाह, तोणं तुभे उत्तरिल्लं वणसंडं गच्छेज्जाह, तस्थ णं दो ऊऊसया साहीणा, तं०सरदो य हेमंतो य, तत्थ उ- सणसत्तवण्णकउओ नीलुप्पलप उमनलिण सिँगो । सारस चक्कवायर वितघोसो सरय ऊऊ गोवती साहीणा) तुम दोनोंजनों का पूर्वदिशा के वनषंड में मन न लगे, चित्त उद्विग्न बन जाय, मनोरंजन न हो अथवा और अधिक क्रीड़ा करने के लिये मन उत्कंठित बन जाय तो तुम वहां से उत्तर दिशा में रहे हुए वनखंड में चले जाना । वहां सदा दोऋतुएं वर्तमान रहती है -१ शरद ऋतु २. हेमंत ऋतु, कातिक और मार्गशीर्ष ये दो महिने शरदऋतु के हैं, पौष और माग ये दो महिने हेमन्तऋतु के हैं। रयणादेवी शरदऋतु का वृषभ के रूपक से और हेमंतऋतुका चन्द्रमाके रूपकसे वर्णन करती हुई उन्हें समझाती है ५९४ ( तुम्भं एत्थपि उच्विग्गा वा उस्सुया वा उष्या वा भवेज्जाह तो तुब्भे उत्तरिल्लं वणसंड गच्छेज्जाह, तत्थ णं दो ऊऊ सया साहीणा तं० सरदो यहेमंतो य तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमन लिणसिंगो । सारस चक्कवायरवित घोसो सरय ऊऊ गोवती साहिणो ) પૂર્વ દિશા તરફના વનખંડમાં તમને ગમતું ન હેાય, ચિત્ત ઉદ્વિગ્ન થઈ જતુ લાગતુ હોય, ત્યાં તમારું મનેારજન થતું ન હોય, કે વધારે ક્રીડા કરવા માટે મન ઉત્કંઠિત થઈ જતુ હાય તે તમે ત્યાંથી ઉત્તર દિશા તરફ આવેલા વનખંડમાં જતા રહે જો ત્યાં હર હંમેશ એ ઋતુએ હાજર રહે છે (૧) શરદઋતુ અને (૨) હેમંતઋતુ. કાર્તિક અને માર્ગશીર્ષ આ બે માસ શરદઋતુના છે. તેમજ પોષ અને માઘ આ બે માસ હેમ ંતઋતુના છે રયા દેવી તેઓને શરદઋતુ વૃષભના રૂપથી અને હેમ'તઋતુ ચન્દ્રમાના રૂપકથી નિરૂપિત કરતાં શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy