SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ - - ५९० ज्ञाताधर्मकथाङ्गसूत्रे तृणादिकमपनीय चैकान्ते त्यजामि तावद् युवाम् इहैव प्रासादावतंसके मुखमुखे. नाभिरममाणौ तिष्ठतम् , यदि खलु युवाम् , एतस्मिन्नतरे 'उब्विग्गावा' उद्वि. ग्नौवा अनावस्थानेन खिन्नौ, 'उस्सुया वा-उत्कण्ठितौ मनोरञ्जनमनस्कावित्यर्थः, 'उप्पुया वा' उत्प्लुतौ क्रीडोत्कण्ठितमानसौ वा ' भवेज्जाह' भवेतम् यद्यत्रास्थानेन युवयोमनस्युद्वेग उत्कण्ठ क्रीडनेच्छा वा भवेत् 'तोणं' तदा खलु युवां 'पुरथिमिल्लं' पौरस्त्यं पूर्वदिशासस्थितं वनषण्डम् उद्यानं 'गच्छेजाह' गच्छतं युवाभ्यां रम्यं पूर्वदिशोद्यानं गन्तव्यमित्यर्थः, यतोहि तत्र खलु द्वौ ऋतू सदा 'साहीणा' स्वाधीनौ वर्तमानौंस्तः, तद्यथा-' पाउसेय वासारत्तेय ' प्राइव वर्षारात्रश्च । तत्र पाडू-अषाढ श्रावणौ वर्षारात्रः-भाद्रपदाश्विनौ, तस्मिन् वनषण्डे जाव एडेमि-ताव तुम्भे इहेव पासायवडिसए सुहं सुहेणं अभिरममाणा चिट्ठह जइणं तुम्भे एयंसि अंतरंसि उम्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तोणं तुम्भे पुरच्छिमिम्लं वणसंडं गच्छेज्जाहमैं जबतक २१वार चक्कर लगाकर वहांके तृण काष्ठ आदि दूर फेंकनेके काममें लगी रहूं तब तक हे देवानुप्रियो। तुम दोनों इसी श्रेष्ठ प्रासादमें आनन्दसे रहना । यदि यहां रहते२ तुम्हारे चित्त उद्विग्न हो जावे अथवा मनोरंजन के लिये उत्कंठित हो जावे अथवा क्रीडाकरने के लिये लालायित बन जावे तो तुम दोनों पूर्व दिशा में संस्थित उद्यान में चले जाना ( तत्थण दो ऊ ऊ सया साहीणा तजहा पाउसेय वासारत्ते य) वहां सद। दो ऋतुएँ वर्तमान रहती हैं । एकतो प्रावृड् ऋतु दूसरी वर्षा रात-आषाढ श्रावण ये नो महिने प्रावृड ऋतु के हैं-तथा भाद्रपद एव आश्विन ये दो मास (तंजाव अहं देवाणु० लवणसमुद्दे जाव एडेमि-ताव तुब्भे इहेव पसायबडिसए मुहं मुहेणं अभिरममाणा चिठ्ठह जइणं तुम्भे एयंसि अंतरंसि उम्बिग्गावा अस्सुया वा उप्पुयात्रा भचेज्जाह तो गं तुम्भे पुरच्छिमिल्लं वगसडं गच्छेजाह ) હે જ્યાં સુધી સમુદ્રના એકવીશ ચકકર મારી ત્યાંના તૃણુ કાષ્ઠ વગેરેને દૂર કેકવાના કામમાં પરોવાઈ રહે ત્યાં સુધી હે દેવાનુપ્રિયે ! તમે બંને આજ શ્રેષ્ઠ મહેલમાં સુખેથી રહેજે. અહીં રહેતાં જે તમને કંટાળો આવવા લાગે. મન તમારું ઉદ્વિગ્ન થઈ જાય મને રંજન કરવાની તમારી ઈચ્છા થાય કે કીડા કરવાની ઉત્કટ અભિલાષા તમારામાં ઉત્પન્ન થાય તે બંને પૂર્વ દિશાના Gधानमा २. ( तत्थ णं दो ऊ ऊ सया साहोणा तं जहा पाउसेय वासा रत्तेय) धानमा २७ मेशा मे तु. ०२२ २३ छे. प्राई तु અને બીજી વર્ષો. અષાઢ શ્રાવણ આ મહિના પ્રાવ ઋતુના છે અને ભાદર અને આસે આ બે મહિના વર્ષા ઋતુના છે. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy