________________
૪૬૪
ज्ञाताधर्मकथाङ्गस्त्रे
I
सारिताः । तत्= तस्मात् श्रेयः खलु हे देवानुमियाः ! अस्माकं कुम्भकाय कुम्भकपराजयाय ' जत्तं ' यात्रां= युद्धयात्रां ग्रहीतुं स्वीकर्तुं श्रेय इति पूर्वसम्बन्धः । इति कृत्वा = इति परामृश्य - विचार्य, परस्परस्यैतमर्थं प्रतिगृण्वन्ति स्वीकुर्वन्ति, प्रतिश्रुत्य, ते जितशत्रुप्रमुखाः पडपि राजानः स्नाताः सन्नद्धाः = युद्धोपकरण- कवचादि धारणेन सज्जीकृतशरीराः, हस्तिस्कन्धवरगताः - गजोपरिसमारूढाः, 'सकोरंट
1
पहुँचे वहां उसने हमलोगों के दूतों का कोई भी सत्कार और सन्मान नहीं किया किन्तु उन्हें अपमानित कर अपने महल के पिछले छोटे दरवाजे से बाहिर निकलवा दिया - (तं) अतः - ( सेयं खलु देवाणुपिया ! अम्हं कुंभगस्सजन्तं गेव्हित्तर ति कट्टु अण्णमण्णस्स एयमहं पडिसुर्णेति, पडिणित्ता, व्हाया, सण्णद्धा हत्थिकंधवरगया सकोरंटमल्ल दामेणं छत्तणं धरिजमाणेणं उद्घयमाणाहिं सेयवरचामराहिं महया हयगय रहपवरजोहक लियाए चाउरंगिणीए सेणाए सद्धिं संपरिबुडा सन्धिडीए जाब निगच्छंति) हम लोगोंका अब यही कर्तव्य श्रेयस्कर है कि हम लोग कुम्भक राजा को पराजित करने के लिये उन पर चढाह कर दें ।
इस प्रकार का जब उन सब का परामर्श हो चुका तब सब ने एक मत हो इस बात को मान लिया । मन लेने के बाद वे जितशत्रु प्रमुख सब ही राजा नहा धोकर युद्धोपकरणों से सुसज्जित हो गये । और हाथियों के स्कंधों पर आरूढ होकर महान २ हयों से -गजों से रथों से
આપણા તેને સત્કાર કે સન્માન ક ંઇજ કર્યું" નથી, અને તેમને અપમાનિત કરીને પેાતાના મહેલના પાછલા નાના ખારણેથી બહાર કાઢી મુકાવ્યા છે.(i) એથી
( सेयं खलु देवाणुपिया ! अम्हं कुंभगस्स जतं गेण्डित्तए तिकट्टु अण्ण मण्णस्स एयम पडिसुर्णेति, पडि सुणित्ता, व्हाया सणाद्धा, हत्थिकंधवरगया सकोरटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उद्घयमाणाहिं सेयवरचामराहिं महया हय गयरहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सव्विड्डीए जान रवेणं सएहिं २ नगरेहिंतो जाव निग्गच्छंति )
હવે અમારા માટે એક જ કન્ય શ્રેયસ્કર લાગે છે કે અમે કુભક રાજાને હરાવવા માટે તેમના ઉપર આક્રમણ કરીએ,
જ્યારે આ પ્રમાણે બધાએ વિચાર કર્યાં ત્યારે સહુએ એકમત થઈને આ નિણૅય સ્વીકારી લીધેા. ત્યારપછી જીતશત્રુ પ્રમુખ બધા રાજાઓ સ્નાન રીને યુદ્ધ માટેનાં બધાં સાધનાથી સુસજ્જ થઇ ગયા અને તે બધા
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨