SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४३३ छेदयित्वा निर्विषयम् = देशनिष्कासनमाज्ञापयति ' तदेवं खलु हे स्वामिन्! अहं मल्लदत्तेन कुमारेण निर्विषय आज्ञप्तः । ततस्तदनन्तरं खलु अदीनशत्र राजा तं चित्रकारमेवं वक्ष्यमाण प्रकारेण, अवादीत् - हे देवानुप्रिय ! तत् कीदृशं खलु त्वया मल्ल्यास्तदनुरूपं रूपं = चित्र निर्वर्तितम् ?, ततः खलु स चित्रकरदारकः कक्षान्तरात् = बाहुमूलाभ्यन्तराद चित्रफलकं यस्मिन् मल्ल्याश्चित्रं लिखितमासीत् तदित्यर्थः, 'णीणेइ ' नयति = बहिर्नयति बहिष्करोतीत्यर्थः, 'नीणित्ता' नीत्वा अदीनशत्रोः राज्ञ उपनयति = अग्रे स्थापयति, उपनीय, एवं = त्रक्ष्यमाणप्रकारेण, अवादीत्-हे स्वामिन् । एष खलु मल्ल्या विदेहराजवरकन्यायाः पादाङ्गुष्ठानुसारेण तदनुरूपस्य तत्सदृशस्य रूपस्य चित्रस्य ' केइ ' कोऽपि कश्चित् किञ्चिन्मात्रः ' आगार देश से बाहर निकल जाने के लिये आज्ञा दे दी । इस तरह मल्लदत्त कुमार से निर्वासित होता हुआ मैं यहां आया हूँ । (तएणं अदीणसत्तूराया तं चित्तगरं एवं वयासी-से के रिसएणं देवापिया | तुमे मल्लीए तयाणुरूवे रूवे निव्वत्तिए । तरणं से चित्तगर दारए कक्वंतराओ चित्तफलयं णीणेड़, णीणित्ता अदीणसत्तुस्स उब (इ) चित्रकर की इस बात को कर्णपथ करके अदीनशत्रु राजा ने उस चित्रकार से इस प्रकार कहा- हे देवानुप्रिय ? मल्लीकुमारी का चित्र तुमने तदनुरूप कैसा बनाया था। इस प्रकार राजा का वचन सुनकर उस चित्रकरदारक ने अपनी कक्षा के भीतर से दबे हुए उस चित्र फलक को कि जिसमें मल्लीकुमारीका चित्र अंकित किया हुआ था बाहर निकाला और बाहर निकाल कर उसे अदीनशत्रु राजा के समक्ष रख दिया । ( उवणित्ता एवं वयासी) रखकर वह फिर इस દેશમાંથી બહાર જતા રહેવાના હુકમ કર્યાં છે. ત્યાંથી તેમની આજ્ઞા પ્રમાણે બહાર નીકળીને હું અહીં આવ્યા છે. (तरणं अदीण सत्तूराया तं चित्तगरं एवं व्यासी-से केरिसएण देवाणुप्पिया ! तु मल्लीए तयाणुरूवे रूवे निव्त्रत्तिए ? तरणं से चित्तगरदारए कक्वंतराओ चित्तफलयं णीणे, णीणित्ता अदीणसत्तुस्स उवणे ) ચિત્રકારની વાત સાંભળીને અદ્દીનશત્રુ રાજાએ તે ચિત્રકારને કહ્યું કે હે દેવાનુપ્રિય ! મલ્ટીકુમારીનું આબેહૂબ ચિત્ર તમે કેવું દોર્યું હતું ? આ રીતે રાજાના વચન સાંભળીને ચિત્રકારદારકે મલ્ટીકુમારીનાં ચિત્રવાળુ ફલક અંગલમાંથી બહાર કાઢ્યું અને તેને અદીનશત્રુ રાજાની સામે મૂકી દીધું. ( उवणित्ता एवं वयासी ) भूमीने तेथे रामने छु }-- શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર : ૦૨
SR No.006333
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages846
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy