________________
ज्ञाताधर्मकथाङ्गसूत्रे त्य खलु तिष्ठति, एवं खलु एतेन उपायेन तेषु अष्टसु मृत्तिकालेपेषु स्तिमितेषु यावत् विमुक्तबंधने सति-अधो धरणीतलमतित्रज्य उत्पत्य उपरि सलिलतलपतिष्ठानं भवति। __एवमेव गौतम ! जीवाः प्राणातिपातविरमणेन यावत् मिध्यादर्शनशल्यविरमणेन आनुपूा अष्टकर्मप्रकृतिः क्षपयित्वा गगनतलमुत्पत्य उपरि लोकाग्रे प्रतिष्ठानाः सिद्ध स्वरूपावस्थिता भवन्ति । एवं खलु गौतम ! जीवा लघुकत्वं एवं खलु एएणं उवाएणं तेसु अप्ठ महियालेवेसु तिन्नेसु जाव विमुक्क बंधणे अहे धरणियलमइवइत्ता उप्पि सलिलतलपइट्ठाणे यावइ ) इसी तरह द्वितीय मिट्टी का लेप जब गीला होकर नष्ट हो जाता है परिशटित (सुख ) जाता है तब वह तुंची पहिले की अपेक्षा और कुछ वहां से ऊँची उठ जाती है । इसी तरह होते २ जब उस तुबी के वे आठों ही लेप गीले कूथित एवं परिशटित हो जाते हैं तब वह तुंची बिलकुल धरितल से उठकर ऊपर पानी में आ जाती है (एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुम्वेणं अट्ठ कम्मपगड़ीओ खवेत्ता गगणतलमुप्पइता उप्पि लोयग्गः पइट्टाणा भवंति ) इसी तरह हे गौतम । जीव प्राणातिपात के विरमण से यावत् मिथ्यादर्शन शल्य के विरमण से क्रमशः अष्ट कर्मों की प्रवृत्तियो को नष्ट कर ऊपर की ओर गगनतल में उठ कर लोक के अग्रभागमें सिद्ध स्वरूप से अवस्थित हो जाता है। जाव उप्पाइत्ताणं चिट्ठइ एवं खलु एएणं उवाएणं तेसु अद्वसु मट्टियालेवेसु तिन्नेसु जाव विमुकबंधणे अहे धरणियल मइवइत्ता उपि सलिलतल पइट्राणे भवइ) 0 शते तुमीन ५२ने। uील मतना ५५४ मीना ने न्या. ગળી જાય છે, નષ્ટ થઈ જાય છે અને પરિશટિત થઈ જાય છે ત્યારે તે પહેલાં કરતાં પાણીમાં કંઇક થેડી વધારે ઉપર આવી જાય છે. આમ તુંબડીના આઠે આઠ લેપ ભીના થઈને ઓગળી જાય છે. ત્યારે તુંબડી પિતાની મેળે જ पानी ५२ त भाउ छे. (एवामेव गोयमा ! जीवा पाणाइवायवेरमणे ण जाव मिच्छादसणसल्लवेरमणेण अणु पुग्वेण अटु कम्म पगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिलोयग्गपइट्ठाणा भवति )
આ પ્રમાણે જ હે ગૌતમ! જીવ પ્રાણાતિપાત ના વિરમણથી યાવત મિથ્યા દર્શન શલ્યના વિરમણથી અનુક્રમે આઠ કર્મોની પ્રકૃતિઓને નાશ કરી ને ઉપર ગગનતળમાં પહોંચીને લોકના અગ્ર ભાગમાં સિદ્ધ સ્વરૂપથી અવસ્થિત થાય છે.
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૨