________________
६९८
ज्ञाताधर्मकथाङ्गसूत्रे मालुकाकक्षकं च 'अणिमिसाए' अनिमेषया निश्चलया 'दिट्टीए' दृष्टया 'पेहमाणी २' प्रेक्षमाणी २-पुनः पुनः पश्यन्ती 'चिट्ठइ' तिष्ठति ।।मू० ११॥
___भूलम्-तएणं ते सत्थवाहदारगा अण्णमण्णं सदावेंति सदावित्ता एवं वयासी जहाणं देवानुप्पिया ! एसा वणमऊरी अम्हे एजमाणा पासित्ता भीया तत्था तसिया उव्विग्गा पलाया महया महया सद्देणं जाव अम्हे माल्या कच्छयं च पेच्छमाणी रचिट्ठइ, तं भवियवमेत्थ कारणेणं तिकट्ट मालुयाकच्छयं अंतो अणुपविसति अणुपविसित्ता तत्थ दो पुढे परियागये जाव पासित्ता अन्नमन्न सदाति, सदावित्ता एवं वयासी-सेयं खलु देवाणुप्पिया! अम्ह इमे वणमऊरी अंडए साणं २ जाइमंताणं कुकुडियाणं अंडएसुअ पक्खिवा वित्तए तएणं ताओ जाइमंताओ कुकडियाओ एए अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगेवेमाणीओ विहरिस्संति, तएणं अम्हं एत्थं दो कीलामणगा मऊरीपोयगा भविस्संतित्ति कटु अन्नमन्नस्स एयमद्रं पडिसुणति, पडिसुणित्ता सए मए दासचेडए सदावेति सहावित्ता एवं क्यासी गच्छह णं तुब्भे देवाणुप्पिया! इमे अंडए गहाय सयाणं जाइमंताणं कुकुडीणं अंडएसु पक्खिवह जावतेवि पविखवेति ॥सू. १२॥ वृक्ष की डाल पर जाकर बैठ गई और बैठी २ वहीं से उन दोनों सार्थवाहदारकों को और मालुका कक्षक की ओर बार बार अनिमिष दृष्टि से देखने लगी । सूत्र । ११ ।
એક ઝાડની શાખા ઉપર બેસી ગઈ, અને ત્યાંથી જ તે બંને સાર્થવાહને તેમજ માલુકા કચ્છની તરફ વારંવાર એકી નજરે જોવા લાગી. સૂત્ર ૧૧
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧