SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे नस्य 'मग्गं' मार्गम् अवसरम् 'छिदं छिद्रम्-स्खलनारूपम् विरह' वियोगम् 'अंतरं स्थानान्तरगमनरूपं सायंकालादिरूपं वा 'मग्गमाणे मार्गयमाणः विलोकमानः 'गवेसमाणे' अन्विष्यन ‘एवं च णं' उक्तरीत्या 'विहरइ' विहरति विजयतस्करोऽवतिष्ठते इत्यर्थः, चकारः समुच्चयार्थः, णं वाक्यालङ्कारे । 'बहिया वि यणं' बहिरपि च खलु राजगृहनगरस्य ‘आरामेसु' आरा मेषु-पुष्पफलादि समृद्धवृक्षलतासंकुलक्रीडास्थानेषु 'उज्जाणेसु' उद्यानेषुपत्रपुष्पफलच्छायोपशोभितनगरासन्नवतिक्रीडास्थानेषु 'वावीपोक्खरणी दीहियागुंजालियासरेसु' वापीपुष्करिणीदीर्घिकागुञ्जालिकासरस्सु, तत्र 'वावी' वापी चतुष्कोणयुक्ता 'पोक्खरिणी' पुष्करिणी-कमल युक्तगोलाकारा 'दीहिया' दीर्घिका-दीर्घाकार वापी, गुंजालिया' गुञ्जालिका वक्रा कारवापी 'सर'तडागः, 'सरपंतियासु' सरपतिकासु-सरोवरश्रेणिषु मग्न हो जाता था, परदेश में गये हुए जनों का, इष्ट जनों से वियुक्त होता था-तब यह उनके (मग्गं च छिद्दच विरहं च अंतरं च मग्गमाणे, गवेसमाणे एवं च णं विहरइ) अवसर की, स्खलनारूप छिद्रको, वियोग को स्थानान्तर गमनरूप अथवा सायंकाल आदिरूप अंतर को ताकता रहता थाउनकी खोज में रहता था इस प्रकार से यह जब नगर में रहता था तब अपना समय व्यतीत करता था। तथा (बहियावि य गं रायगिहस्स नयरस्स आरामेसु य उजाणेसु य वाविपोक्खरिणी-दीहिया गुजालिया-सरेसु य सरपंतियामु य सरसरपंतियार य जिण्णुजाणेसु य भग्गकूवेसु य मालुया कच्छएमु य सुसाणएसु य गिरिकंदलेणउवहाणेसु य बहुजणस्स छिद्देसु य जाव एवंच णं विहरइ) राजगृह नगरके बाहर वहां के आरामों में पुष्पफल ગયેલા માણસને તેમના ઈષ્ટજનેથી વિયોગ થઈ જતું ત્યારે તે (ચેર) તેમના (मग्गं च छिदं च विरहं च अंतरं च मग्गमाणे, गवेसमाणे एवं च णं विहरह) ઉપર ચાંપતી નજર રાખ. વિયાગ, સ્થાનાન્તર ગમન, સાયંકાળ વગેરેના અવસરની તેમની અસાવધાનીની બરાબર તકને લાભ લેવા તૈયાર રહેતા. આવા અવસરની તે તપાસમાં રહે છે. આ રીતે નગરમાં રહીને, તે પિતાને વખત પસાર કરતો. डतो. तेभ (बहिया वि य गं रायगिहस्स नयरस्स आरामेसु य उजाणेसु य वाविपोक्खरिणीदोहिया गुंजालिया,सरेसु य सरपंतियासु य सरसरपंतियासु य जिण्णुजाणेसु य भग्गकवेमु य माल्या कच्छएसु य सुसाणएमु य गिरिकंदरलेणउवहाणेसु य बहुजणस्स छिद्देमु य जाव एवं च णं विहरइ) रामनगरनी महार त्यांना माराभाभां, ०५३गथी समृद्धि युत तय શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy