SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ५४६ __ ज्ञाताधर्मकथाङ्गसूत्रे गारस्स अगिलाए वेयावडियं करेति। तएणं से मेहे अणगारे समणस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारसअंगाई अहिजित्ता बहुपडिपुन्नाई दुवालसवरिसाइं सामन्नपरियागं पाउ. णित्ता मासियाए संलेहणाए अप्पाणं झोसित्ता सर्टि भत्ताइं अणसणाए छेदित्ता आलोइयपडिकंते उद्धियसल्ले समाहिपत्ते अणुपुत्वेणं कालगए! तएणं ते थेरा भगवंतो मेहं अणगारं अणुपुत्वेणं काल गयं पासेंति, पासित्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति, करित्ता मेहस्स आयारभडगं गिण्हंति गिमिहत्ता विउलाओ पव्वयाओ सणि. यं२ पचोरहंति पचोहित्ता जेणामेव गुणसिलए चेइए जेणामेव समणे भगव महावीरे तेणामेव उवागच्छति उवागच्छित्ता समणं३ वंदति नमं संति वंदित्ता नमंसित्ता एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभदए जाविणीए से णं देवाणुप्पिएहिंअभणुनाए समाणे गोयमाइए समणे निग्गंथेनिग्गंथीओ य खामेत्ता अम्हेहिं सद्धिविउलं पवयं सणिय२ दुरूहइ,दूरूहित्ता सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहेइ, पडिलेहित्ता भत्तपाणपडिया इक्खिए पुठवेणं कालगए। एसणं देवाणुप्पिया! मेहस्सअणगारस्स आयरभंडए सू.४९॥ टीका--'तएणं से इत्यादि । ततः खलु स मेघः अनगार: श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् दृष्ट यावद्धृदयः उत्थया-उत्थानशक्तथा उत्ति'तएणं से मेहे अणगारे' इत्यादि । टीकार्थ-(तएणं) इसके बाद (से मेहे) वे मेघकुमार (अणगारे) अनगार (समणेण भगवया महावीरेणं अभणुन्नाए समाणे) श्रमण भगवान् तएणं मेहे अणगारे त्या टी -(तएणं) त्या२मा (से मेहे) मेधभार (अणगारे) मनार (समण भणवया महावीरेणं अन्भणुन्नाए समाणे) शुभ! MI पान भाडा - - - શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy