SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतर्षिणीटीका अ.१सू. ३८ मेघकुमारदीक्षोत्सवनिरूपणम् ४३३ शोभितमुखः कक्षाबलम्बितरजीहरणः अन्यान्यपि साधूपकरणानि यथाकल्पं पात्रादीनि गृहीत्वा मेघकुमार स्वयमेव 'पंचमुडिय'पंचमुष्टिकं लोच-तत्र पञ्चमु. टयो यस्य स पंच मुष्टिकः तं लोचं-शिरः केशोत्पाटनं करेइ'करोति-पञ्चभिमुष्टिभिः करणभूताभिः शिरसि पञ्चधा विभक्तानां लुश्चनोय केशानामुत्पाटनं न तु पश्चभि मुष्टिभिः पञ्चवारैरेव समग्रकेशोत्पाटनसम्भव इति भावः। लोच कृत्वा यत्रैव श्रमणो भगवान् महावीरत्रतत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणपदक्षिणां करोति कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवदत् । 'आलित्तेणं भंते ! लोए' हे भदन्त ! हे भगवन् ! आदीप्तः दुःखाग्निना ज्वलितः खलु अयं लोकः बाल्ये आधिव्याधि परसर्वाभरणादि उतार कर, गृहस्थवेष का परित्याग कर मुनिवेष अंगीकार कर मुख वस्त्रिका बांधकर कक्षा में रजोहरण अक्लंबित कर तथा और भी साधु के योग्य पात्रादि उपकरण लेकर अच्छी तरह मुनि दीक्षा से युक्त हो गये तब उन्होंने अपने केशों का अपने आप अर्थात् अपने हाथों से पच मुष्टि लोच किया। (करित्ता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छड़) के श लुंचन कर फिर वे जहां श्रमण भगवान महावीर विराजमान थे वहां गये (उवागच्छित्ता समगं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेइ) वहां जा कर उन्होंने उनकी-श्रमण भगवान् महावीर की-तीन बार आदक्षिण प्रदक्षिणा करके उन्हें सविधि वंदना नमस्कार किया। वंदना नमस्कार करने के बाद फिर वे प्रभु से इस प्रकार कहने लगे (अलित्तेणं भंते लोए) हे भदंत । यह लोक दुःखरूपी अग्नि की ज्वाला से जल रहा है-बाल्यावस्था में यहां મનિષ સ્વીકારીને મેં ઉપર સદોકમુખવસ્ત્રિકા બાંધી કાખ બગલમાં રહરણ ધારણ કર્યું, તેમજ બીજી પણ સાધુઓને માટે એગ્ય એવા પાત્ર વગેરે ઉપકરણો લઈને સારી રીતે મુનિ દીક્ષાથી યુકત થઈ ગયા ત્યાર બાદ તેમણે પિતાના કેશનું पोतानी भने ५य भुष्टि बुयन यु. ( करिता जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छद) श सुयन पछी भेषभा२ ज्यां श्रमा भगवान मडावीर हुता त्यां गया. ( उवागच्छित्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिण करेइ) त्यो ४४ने भेभारे श्रम मावान महावीरनी ! વખત આ દક્ષિણ પ્રદક્ષિણ પૂર્વક તેમને સવિધિ વંદન અને નમસ્કાર કર્યા. વંદના અને नभ२४.२ ४ा माह ते श्रम मावान महावीरने ४९ साया (अलित्तण लोए) હે ભદત! આ સંસાર દુઃખ રૂપી અગ્નિની જવાળાઓમાં સળગી રહ્યો છે. બાલ્ય અવસ્થામાં અહીં બધા આધિ, વ્યાધિ, પરવશતા વગેરે દુઃખને અનુભવ દરેક प्राणी रे छे. (पलितेण भते लोए) गवानीमा म त लागतृ। मने प्रियाना શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧
SR No.006332
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages764
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy