________________
३१८
ज्ञाताधर्मकथाङ्गसूत्रे महाभटानां महायोधानां चटकरवृन्दं विस्तीर्ण समूह; तद्रूपो यः परिवारः तेन संपरिवृतः संयुक्तः राजगृहस्य नगरस्य मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव गुणशिलकं चैत्यं तत्रैबोपागच्छति, उपागत्य श्रमणस्य भगवतोमहाबीरस्यातिशयमहिम्ना 'छत्ताइछत्त' छन्त्रातिछ-छत्रीपरिछत्रं पडागाइपडागं' पताकातिपताकां छत्रमतिक्रम्य स्थितमित्यतिछ छवं चातिछत्रं चेति छत्रातिछत्रं छत्रोपरिच्छत्रमित्यर्थः एवं पताकोपरिपताकाम , 'विज्जाहरचारणे विद्याधरचारणान् तत्र धरन्तोतिधराः, विद्यया धरा बिद्याधराः वैतादयपुराधिपतयः, चारणा:चरणम् आकाशे गमनागमनं तद्विद्यते येषां ते चारणा: विद्याचारणा जंघाचारणामुनिविशेषास्तान्, 'जंभएयदेवे' जुम्भकांश्च देवान् व्यंतरविशेषान् 'ओवयमाणे' अवपततो-गगनादवतरतः 'उप्पयमाणे' उत्पतत =भूतलादुत्पततः 'पासइ' पश्यति 'पासित्ता' दृष्ट्वा त्यागिनो वीतरागस्य मर्यादामवगम्य चातुजमाणेणं) सवार होते हीभृत्यने उनके ऊपर कोरंट पुष्पो की माला से युक्त छत्रतान लिया। (महया भडचडगरबिंदपरियालसंपरिडे) इस तरह महाभटों (योधाओं) के विस्तीर्ण समूह रूप परिवार से संयुक्त होकर वे मेघकुमार (रायगिहस्स नयरस्स मज्झं मज्झणं निग्गच्छद) राजगृह नगर के ठीक बीचो बीच से होकर निकले। (निगच्छित्ता जेणामेव गुण सिलए चेइए तेणामेव उवागच्छइ) निकल कर जहां गुण शिलक चैत्य था वहां गये। (उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पड़ा. गाइपडागं विज्जाहरचारणे जंभएयदेवे ओवयमाणे उप्पण्यमाणे पासइ) जाकर उन्होंने भगवान महावीर के अतिशय कि महिमा से छत्र के ऊपर छत्रको ध्वजा के ऊपर ध्वजा को, विद्याधरों को तथ। चारण ऋद्धि के धारक मुनियों को एवं मुंभक देवों को आकाश से नीचे उतरते हुए तथा भूमि वुडे ) 0 प्रमाणे भामटा (योद्धामा) ॥ विशाल समूड ३५ परिवार युक्त भेषमार (रायगिहस्स णयरस्स मज्झं मज्जेणं निग्गच्छइ ) नगरनी ही १२ये थधन नीय.. (निगच्छिता जेणामेव गुणसिलए इए तेणामेव उवागच्छई) नीxजाने या गुशुश६४ चैत्य हेतु त्यां गया. (उवागच्छित्ता समणस्स भगवओ महावीरस्स छत्ताइछत्तंपडागाइपडागं विज्जाहरचारणे जंभएय देवे ओवयमाणे उप्पयमाणे पासइ) ने भारी मावान महावीरनी અતિશય મહિમાથી છત્રની ઉપર છત્ર ને, ધ્વજાની ઉપર ધ્વજા ને, વિદ્યાઘરને, તેમજ ચારણ ઋદ્ધિને ધારણ કરનારા મુનિઓને અને ઝભક દેને આકાશમાંથી नीय उतरता तम मूभियी ५२ या. (पासित्ता चाउरघंटाओ आसर
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૧