________________
ज्ञाताधर्म कथासूत्रे भासंसि निates, निसीइत्ता आसत्था विसत्था सुहासणवरगया करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कडु सेणियं रायं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सर्याणि - ife सालिंगणवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासिताणं पडिबुद्धा, तं एयस्स णं देवाणुपिया ! उरालस्स जाव सुमिणस्स के मन्ने कला फलवित्तिविसेसे भविस्सइ ॥ सू० ७॥
टीका- 'तणं सा' इत्यादि । 'तएणं' ततः खलु = तदनन्तरं साधारिणो देवी 'अयमेयावं' इममेतदूपं=मुखपविष्टश्वेनगजरूपम्, 'उरालं' उदार=प्रधानं, 'कल्ला' कल्याणं=सुखकरं, 'सिवं’= शिवम् = उपद्रवोपशमकं 'धन्नं' धन्यं = पशंसनीयं 'मंगल' माङ्गल्यं = मङ्गलसूचकं 'सस्सिरीयं' सश्रीक=सुशोभनं 'महामुमिणं' महास्वप्नं=महाफलमूचकं स्वप्नं पासित्ताणं' दृष्ट्वा 'पडिबुद्धा' प्रतिबुद्धा = नागरिता सती 'ह तुट्ठा' हृष्टतुष्टा - हृष्टा हर्षमकर्षमाता तुष्टा=मनः सन्तोषमापन्ना 'चित्तमः णं दिया' चित्तानन्दिता=मनोमुदं प्राप्ता, मकारः प्राकृतत्वात्, 'पीइमणा' प्रीतिमनाः - प्रीतिः = प्रीणनं तृप्तिरित्यर्थः, मनसि यस्था सा तथोक्ता तृप्तमनस्का, 'परमसोमणस्सिया'
९६
तपणं सा धारिणी देवी इत्यादि
टीकार्थ - (ए) इसके अनन्तर (सा धारिणी देवी) यह धारिणी देवी (अयमेवं) जब इस तरह के ( उराल) प्रधान (कल्लाणं) सुखकर (सिवं) उपद्रवो का उपशम करने वाला (धन्नं) प्रशंसनीय (मंगलं ) मंगल सूचक तथा ( सस्सिरी) सुशोभन ( महास्वप्न को (पासित्ता णं) देखकर (पडिबुद्धा) जग गई और (हट्टा) जब हर्ष के प्रकर्ष को प्राप्त कर मनस्तोष को धारण करती (चित्तमानंदिया) चित्त में अतिप्रसन्न हुई । और (पीइमणा ) फिर मन में तृप्ति को धारण कर जब वह (परमसोमणस्सिया) अति
तएणं सा धारिणीदेवी इत्यादि
अर्थ - (त एणं) त्यार माह ( सा धारिणीदेवी) ते धारिणीदेवी (अयमेवा रूवं) न्यारे nig (उरालं) प्रधान (कल्लाणं) सुभह (सिवं ) उपद्रवाने शांत उरनार (धन्नं ) वभाणुवा योग्य (मंगलं) मंगलने सूयवनार तेभन ( सस्सिरीयं) सुशोलन (महासुमिणं) भडा स्वभ लेने लगत थाई गई भने (हट्ट तुट्ठा) भूमन हुर्ष युक्त) मनीने भनस्तोष धारएणु उरती (चित्तमाणंदिया) भनभां अत्यन्त असन्न थ सने मनसां तृप्ति भेजवती (परम सोमणस्सिया) अतिशय शुभ मनोलाववाजी
શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૧