________________
प्रमेयचन्द्रिका टीका श० ९ उ० ३३ सू। ७ जमालिवक्तव्यनिरूपणम् ४७३ हिरण्यादिकं सत्सारस्यापतेयम् अग्निदाह्यं चौरापहार्य राजग्राह्यं, मृत्युग्रस्य, दायादविभाज्यं वर्तते, अतएव हिरण्यादिकं सत्सारस्वापतेयम् अग्न्यादि साध्यस्वात् नितरां परवशं भवति एतदेव द्रव्यस्यातिपारवश्यं पर्यायान्तरेण प्रतिपादयति-' एवं अग्गिसामन्ने, जाव दायसामन्ने, अधुवे, अणियए, असासए, पुचि वा, पच्छा वा, अवस्सविप्पजहियत्वे भविस्सइ' एवमेवोक्तयुक्तथा हिरण्यादिकं द्रव्यम् अग्निसामान्यं, यावत्-चौरसामान्यम्, राजसामान्यम् , मृत्युसामान्यम् , दायादसामान्यं भवति, एवमेव हिण्यादिकं द्रव्यम् अध्रुवम्, अनियतम् , अशाश्वतं वर्तते, अतएव पूर्वबा विवक्षितकालात् प्रथममेव वा, पश्चाद् वा अवश्यमेव विप्रहातव्यम्-परित्याज्यं भविष्यति 'से केस णं जाणइ, तंचेव जाव पव्वइत्तए' तत् कोऽसौ पुरुप खलु जानाति तदेव पूर्वोक्तवदेव यावत् हे अम्बविभाग कर सकते हैं इस तरहसे ये सब हिरण्यादिरूप सारभूत द्रव्य अग्निदाह्य, चौरापहार्य, राजग्राह्य, मृत्युग्राह्य और दायादविभाज्य जब है तो इस पर अकेला मेराही अधिकार कैसे हो सकता है-यह तो पूर्वोक्त रूपसे अग्न्यादि साधारण भी है-अतः केवल स्वाधिकार यशवर्ती न होसकने के कारण यह परवश भी है, यही बात सूत्रकारने 'एवं अग्गिसामन्ने, जाव दायसामन्ने ' इन पदों द्वारा प्रकटकी है. तथा साथमें यह ' अधुवे, अणियए, अमोसए, पुबिवा, पच्छावा, अवस्स विप्पजहियव्वे भविस्मह' सब द्रव्य अध्रुव, अनियत एवं अशाश्वत भी है-अतः जैसा यह है वैसे ही हम हैं-इसलिये आगेपीछे इसका वियोग होना अवश्यंभावी है-तब ‘से केस णं जाणइ तं चेव जाव पव्वइत्सए" तब कौन इस बातको जान सकता है, कि पहिले मैं છે. આ રીતે તે સારભૂત હિરણ્ય આદિ દ્રવ્ય જે અગ્નિદ હ્ય, ચૌરાપહાર્યા, રાજગ્રાહી, મૃત્યુગ્રાહ્ય અને દાયાવિભાજય છે, તો તેના ઉપર મારા એકલાનો જ અધિકાર કેવી રીતે સંભવી શકે છે ? તે દ્રવ્ય ઉપર અગ્નિ, ચેર, રાજા, મૃત્યુ અને વારસૂદારે ને પણ અધિકાર છે. તે કારણે મારે એકલાને તેના ७५२ मधि२ नयी २४ पात सूत्रारे ' एवं अग्गिसामन्ने जाव दायसामन्ने" ॥ सूत्र५७ १२१ ५४२ ४२री छ. qणी ते “ अधुवे, अणियर, पुब्बि' वा, पच्छा वा, अवस्तविपजहियचे भविस्तइ” मा मया द्रव्य अध्य અનિયત અને અશાશ્વત છે. તે પણ આપણી જેમ નાશવંત છે. પહેલા કે पछी तना वियेश्य थवानी । छे. " से केस णं जाणइ तचेव जाव पवइत्तए" तो मे पान आए समय छ । ५७i ते आपयन छोडीन
भ-६०
श्री. भगवती सूत्र : ८