________________
९४६
समवायानसूत्रे पर्याप्तापर्याप्तकविभागस्त्वेवमुक्तः
'नारयदेवातिरिमणुयगन्भया जे असंखबासाऊ । एएउ अपजता, उववाए चेव बोद्धव्वा ॥१॥ सेसा य तिरियमणुया लद्धि पप्पोक्वायकाले य ।
दुहभो वि य भइयव्या पन्जत्तियरे य जिणवयणं ॥२॥ इति । छाया-नारकदेवास्तिर्यङ्मनुष्यगर्भजा येऽसंख्यवर्षायुष्का । एते त्वपर्याप्ता उपपाते चैव बोद्धव्याः ॥१॥ शेषाश्च तिर्यङ्मनुष्या लब्धि प्राप्योपपातकाले च । द्विधातोऽपि च भक्तव्याः पर्याप्ता इतरे च जिनवचनम् । इति । अयं भाव:--नारकादेवागर्भजास्तियञ्चोगर्भजामनुष्याश्च य एतेऽसंख्यातवर्षायुष्काः सन्ति । ते सर्वे उपपातसमयेऽपर्याप्तका विज्ञेयाः । अन्ये तियञ्चो मनुष्याश्च लब्धित उपपातसमये च द्विधातोऽपि भक्तव्याः-पर्याप्ता अपि-अपर्याप्ता अपि च भवन्तीत्यर्थः, इति जिनवचनं विज्ञेयम् ।।
सामान्यतो नारकाणां स्थितिमभिधाय विशेषतस्तामभिदधाति-'इमीसे णं रयणप्पभाए पुढवीए' अस्याः खलु रत्नप्रभायाः पृथिव्या नारकजीवानाम 'एवं जाव' एवं यावत्-एवम्-अमुनैव प्रकारेण यांवच्छब्दात् शर्करप्रभादिषनरका विभाग इस प्रकार कहा हुआ है
"नारय देवा तिरियमणुय गब्भया जे असंखवासाऊ।
एए उ अपजत्ता, उववाए चेव बोद्धव्वा ॥१॥ इत्यादि०" नारक, देव, गर्भज तियश्च, गर्भजमनुष्य, कि जो असंख्यात वर्षजीवी होते हैं, उपपात समय में अपर्याप्तक होते हैं। तथा अन्य तीयंच और मनुष्य लब्धि की अपेक्षा उपपात समय में पर्याप्त भी होते हैं और अपर्याप्त भी होते हैं। ऐसा जिनेन्द्रदेव का कथन है। इस प्रकार सामान्यरूप से नारकजीवों की स्थिति का कथन करके अब सूत्रकार उसे विशेषरूप से स्पष्ट करते हैं-प्रश्न-इस रत्नप्रभा पृथिवी के नारक जीवों અને અપર્યાપ્તકના વિભાગ આ પ્રમાણે કહેલ છે
" नारयदेवातिरियमणुयगब्भया जे असंखवासाऊ
एए उ अपजत्ता, उपवाए चेव बोद्धन्वा ॥१॥ त्याहि" નારક. દેવ, ગજ તિય"ચ, અને ગર્ભજ મનુષ્ય, કે જેમનું આયુષ્ય અસંખ્યાત વર્ષનું હોય છે. તેઓ ઉપપાત સમયમાં અપર્યાપ્તક હોય છે. અન્ય તિર્યંચ અને મનુષ્ય લબ્ધિની અપેક્ષાએ ઉપપાત સમયમાં પર્યાપ્ત પણ હોય છે અને અપર્યાપ્ત પણ હોય છે, એવું જિનેન્દ્રદેવનું કથન છે. આ પ્રમાણે નારકની સ્થિતિનું સામાન્ય રીતે કથન કરીને હવે સૂત્રકાર તેનું વધુ સ્પષ્ટીકરણ કરે છે–
શ્રી સમવાયાંગ સૂત્ર