________________
स्थानाङ्गसूत्रे उस्सप्पिणीए तओ उत्तमपुरिसा उप्पन्जिसु वा, उप्पज्जति वा, उप्पज्जिस्संति वा, तं जहा-अरहंता, चक्कवट्टी, बलदेववासु देवा २६ । एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे ३०। तओ अहाउयं पालयंति, तं जहा-अरहंता चकवट्टी बलदेव वासुदेवा ३१ । तओ मज्झिमाउयं पालयंति, तं जहा-अरहंता, चकवट्टी, बलदेववासुदेवा ३२ ॥ सू० २२ ॥
छाया-जम्बूद्वीपे द्वीपे भरतैरवतयोर्वर्षयोरतीतायामुत्सर्पिण्यां सुषमायां समायां त्रयः सागरोपमकोटि कोटयः काल आसीत् १ । एवमवसर्पिण्यां, नवर प्रज्ञप्तः २ । आगमिष्यन्त्यामुत्सर्पिण्या भविष्यति ३॥ एवं धातकीखण्डे पौरस्त्या? ___ जंबूद्वीप आदि मनुष्यक्षेत्र में तीर्थप्ररूपित किये जा चुके हैं अब सूत्रकार वहीं पर त्रिस्थानोपयोगी काल का कथन १५ सूत्रों से तथा कालधर्मों का कथन ३२ सूत्रों से करते हैं-(जंबुद्दीवे दीवे भरहेरवएस्सु यासेसु ) इत्यादि
सूत्रार्थ-जम्बूद्वीप नाम के द्वीप में स्थित भरतक्षेत्र और ऐरवतक्षेत्र में अतीत उत्सर्पिणी में सुषमा आरक में तीन सागरोपम कोडाकोडीप्रमाण काल था इसी तरह से वर्तमान अवसर्पिणी में सुषमा आरक में भी जानना चाहिये आगामी उत्सर्पिणी में भी भरतक्षेत्र और ऐरवत क्षेत्र में सुषमा आरक में तीन सागरोपम कोडाकोडी प्रमाण काल होगा " एवं धायइसंडे पुरथिमद्धे " धातकीखण्ड में भी पूर्वार्द्ध भाग में
જંબુદ્વીપ આદિ મનુષ્યક્ષેત્રમાં આવેલાં તીર્થોની પ્રરૂપણા પૂરી થઈ. હવે સૂત્રકાર ત્યાંના ત્રિસ્થાને પગી કાળનું ૧૫ સૂત્ર દ્વારા અને કાળધર્મોનું ૩૨ सत्र वा२। ४थन ४२ छ-" जंबूद्दीवे दीवे भरहेरवएसु वासेसु" त्याहસૂવા–જબૂદ્વીપ નામના દ્વીપના ભરતક્ષેત્ર અને ઐરાવત ક્ષેત્રમાં અતીત (વ્યતીત થઈ ચુકેલે) ઉત્સર્પિણીને સુષમા આ ત્રણ સાગરોપમ કેડીકેડી પ્રમાણ કાળને હતે. એજ પ્રમાણે વર્તમાન અવસર્પિણના સુષમા આરાના કાળ વિશે પણ સમજવું. આગામિ (ભવિષ્યના) ઉત્સર્પિણીમાં પણ ભરતક્ષેત્ર અને એરવત ક્ષેત્રને સુષમાં આ ત્રણ સાગરોપમ કેડાછેડી પ્રમાણ કાળને જ ७. “ एवं धायइसंडे पुरथिमद्धे " पातडीमा पूर्वाध' मा ५ मतीत
શ્રી સ્થાનાંગ સૂત્ર : ૦૧