SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था०३३.१सू०१४ धर्माचार्यादीनामशक्यप्रत्युपकारित्यनिरूपणम् ६३३ "मूओ १ निटनं २ चिय, करब ३ कंजी ४ य भजिया ५ रब्बा। दुविहा ७ जूसो ८ ओसा-मणयं ९ अंबगरसो दसम १० ॥ १ ॥ पाणगदव्वं तिविहं १३, कयलीफलमेव १४, सेचणं दव्यं १५ । गोरसदव्वाइ तिनि य १८, वंजणदब्वाइं एयाई" ॥२॥ इति । छाया-सूपो १ निष्ठान्नं २ चैत्र करम्बः ३ कंजी ४ च भर्जिका ५ रब्बा। द्विविधा ७ यूषः ८ अवस्रावणं ९ आम्रकरसो दशमम् (व्यञ्जनम्) १०॥१॥ पानकद्रव्यं त्रिविधं १३ कदलीफलमेव १४ सेचनं १५ द्रव्यम् । गोरसद्रव्याणि त्रीणि च १८, व्यञ्जनद्रव्याणि-एतानि ॥२॥ तत्र सूपः-हिंग्यादि संस्कृता मुद्गादिदालिः १, निष्ठान्न- कढी' इति भाषाप्रसिद्ध द्रव्यम् । करम्बः-सुसंस्कृतं भक्तद्राक्षादिमिश्रं मिष्टं दधि ३ । कंजीव्याधारितमम्लिकादिपानीयं ' कांजी' इति प्रसिद्धम् ४ ।। भर्जिका-पत्रशाक 'भाजी-तरकारी' इति प्रसिद्धम् ५। रब्बा द्विविधागुडरब्बा तक्ररब्बा च ' रावडी' इति प्रसिद्धम् ७। यूषः-जीरकादि व्याघारितो मुद्गादि रसः ८) अवतामणं-व्याघारित सिद्धतन्दुलपानीयं ' कट-ओसामण' से सूपादिक रसरूप व्यंजन लिये गये हैं-' सूओ निट्ठन्नंचिय' इत्यादि हिंगु आदि से संस्कृत मूग आदिकी दालका नाम सूप है, कढीका नाम निष्ठान्न है, अक्त द्राक्षा आदिसे मिश्र मीठे दही का नाम करम्ब है जिसमें बघार दिया गया है ऐसे इमली आदिके पानी का नाम कांजी है, भाजी पत्र शाकका नाम भर्जिका है, गुडरव्या और तक रब्बाके भेद से रब्बा दो प्रकारकी होती है, तक रब्बा का नाम राबडी-महेरी है। जीरे आदिके वघारसे युक्त मुद्गादि का जो रस है उसका नाम यूष है, वघारसे युक्त मांडका नाम ओसामण है, आमके रस का नाम आमઅહીં વ્યંજન પદથી સૂપાદિક રસરૂપ વ્યંજન ગૃહીત થયેલ છે " सूओ निद्वन्नं चिय" त्याह હિંગ આદિ નાખીને મગ આદિની દાળને સૂપ કહે છે-કઢીને નિષ્ઠાન્ન કહે છે. દ્રાક્ષાદિથી મિશ્રિત મીડા દહીંને કરખ કહે છે, વઘારેલા આંબલી આદિના પાણીને કાંજી કહે છે. ભાજી (પાંદડાંવાળાં મેથી, મૂળા, તાંદળિયે ) ને ભજિંકા કહે છે. રબડી બે પ્રકારની છે-(૧) ગોળની રબડી અને (૨) મહેરી (છાશમાં રાંધેલા અનાજની એક વાનગી–ઘેશ) જીરા આદિન વઘારથી યુક્ત મગ આદિનું જે ઓસામણ હોય છે તેને યૂષ કહે છે, વઘારથી યુક્ત માંડ (ભાતનું ઓસામણ) ને ઓસામણ કહે છે. કેરીના રસને આમરસ કહે ८० શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy