SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ દ૨૮ स्थानाङ्गसूत्र छाया-त्रयाणां दुष्प्रतिकारं श्रमणायुष्मन् ।, तद्यथा-अम्बापितुः १, भत्तः २, धर्माचार्यस्य ३॥ संपातरपि च खलु कोऽपि पुरुषः अम्बापितरं शतपाक सहस्रपाकैस्तैलैरभ्यज्य सुरभिणा गन्धाकेन उद्वयं विभिरुदकैर्मज्जयित्वा सर्वालकारविभूषितं कृत्वा मनोज्ञ स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भोजयित्वा यावज्जीवं पृष्टयवतंसिकायां परिवहेत, तेनापि तस्य-अम्बापितुर्दुष्प्रतिकारं भवति, अथ खलु स तम् अम्बापितरं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य मरूप्य स्थापयिता भवति तेनैव तस्याम्बापितुः सुपतिकारं भवति श्रमणायुष्मन् ? ११ कोऽपि महार्चः दरिद्रं समुत्कर्षयेत् , ततः खलु स दरिद्रः समुत्कृष्टः [सन् पश्चात् पुरा च खलु विपुलभोगसमितिसमन्वागतश्चापि विहरेत् , ततःखलु स महार्चः अन्यदा कदाचित् दरिद्रीभूतःसन् तस्य दरिद्रस्यान्तिके हव्यमागच्छेत् , ततःखलु स दरिद्रस्तस्मै भत्रे सर्वस्वमपि ददत् तेनापि तस्य दुष्पतिकारं भवति । अथ खलु स तं भर्तारं केवलिपज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति तेनैव तस्य भत्तः सुप्रतिकारं भवति । __कोऽपि तथारूपस्य श्रमणस्य वा माहनस्य वाऽन्ति के एकमपि आर्य धार्मिक सुवचनं श्रुत्वा निशम्य कालमासे कालं कृत्वाऽन्यतमेषु देवलोकेषु देवतया उपपन्नः, ततः खलु स देवस्तं धर्माचार्य दुर्भिक्षाद् देशात् सुभिक्षं देशं संहरेत् , कान्तारात् वा निष्कान्तारं कुर्यात् , दीर्घकालिकेन वा रोगातङ्कन अभिभूतं सन्तं विमोचयेत् , तेनापि तस्य धर्माचार्यस्य दुष्प्रतिकारं भवति, अथ खलु स तं धर्माचार्य केवलिप्रज्ञप्तात , धर्माद् भ्रष्टं सन्तं भूयोऽपि केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भाति तेनैव तस्य धर्माचार्यस्य सुपतिकारं भवति । ३।।मु० १४॥ हे भदन्त ! शक्रादि देव मनुष्यलोक में क्यों आते है ? तो इसका उत्तर ऐसा है कि धर्माचार्यरूप होने से भगवान् समस्त जीवों का बहुत बडा उपकारक होते हैं इसलिये वे उनकी सेवादि करने के निमित्त से आते हैं। भगवान् धर्माचार्य अशक्य प्रत्युपकारवाले होते हैं सो अब इसी बात को सूत्रकार दृष्टान्तसहित प्रकट करते हुए तीन सूत्रों से कहते हैं-'तिण्हं दुप्पडियारं समणाउसो' इत्यादि । પ્રશ્ન- હે ભગવન ! શકાદિ દેવે મનુષ્યલેકમાં શા માટે આવે છે? ઉત્તર—ધર્માચાર્ય રૂપ હોવાથી અહંત ભગવાને સમસ્ત જીના ઘણા ઉપકારક હોય છે, તેથી તેમની સેવાદિ કરવાને માટે તેઓ આવે છે. તેમના ઉપકારનો બદલે વાળી શકાય તેમ નથી. તેથી તેમને અશકય પ્રત્યુપકારવાળા કહ્યાં છે. તેમના ઉપકારને બદલે વાળી આપવાનું કામ કેટલું બધું અશક્ય છે તે સૂત્રકારે નીચેનાં સૂત્રે દ્વારા દૃષ્ટાંત સહિત પ્રકટ કર્યું છે– શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy