SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ ० १ सू० ८ ग प्रत्याख्यानस्वरूपनिरूपणम् ५९३ नानि भवन्तीति दण्डन्निरूपयति- ' तओ दंडा ' इत्यादि सुगमं, नवरं मनसा स्वपरेषां दण्डनं मनोदण्डः । यद्वा-दण्डयतेऽनेनेति दण्डः, मन एव दण्डो मनोदण्ड इति । एवमितरावपि । चतुर्विंशति दण्डकेषु नारकादारभ्य विकलेन्द्रियव मिति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः । वैमानिकपर्यन्तानां त्रयोदण्डावाच्यः । विकलेन्द्रियाणां हि दण्डत्रयं न संभवति तेषां वाङ्मनसोर्यथायोगम भावादिति ।। सू० ७ ॥ 1 दण्डव गर्हणीयो भवतीति गहीं, तत्सम्बन्धात् प्रत्याख्यानं च सूत्रचतुष्ट येनाह ' मूलम् - तिविहा गरिहा पण्णत्ता, तं जहा- मणसा वेगे गरिह इ, वयसा वेगे गारहइ, कायसा वेगे गरिहइ, पावाणं कम्माणं अकरणयाए ||१|| अहवा गरिहा तिविहा पण्णत्ता, तं जहादोहं पेगे अर्द्ध गरिes, रहस्सं पेगे अर्द्ध गरिहइ, कायं पेगे पाडसाहरइ, पावाणं कम्माणं अकरणयाए |२| तिविहे पच्चक्खाणे पण्णत्ते, तं जहा मणसा वेगे पञ्चकखाइ, वयसा वेगे पच्चकखाइ, कायसा वेगे पच्चखाइ |१| एवं जहा गरहा तहा पञ्चकखाणे वि दो आलावगा भाणियव्वा सू० ८ ॥ है ये दण्ड भी तीन होते हैं । ये भी एकेन्द्रिय और विकलेन्द्रियों को छोड कर नैरयिकसे वैमानिक तक के जीवों में तीन ही होते हैं। एकेन्द्रियमें एक और विकलेन्द्रियों में दो दण्ड होते हैं, तीन नहीं होते हैं, इसलिये यहाँ इनका परिहार किया गया है || सू०७ ॥ दण्ड गर्हणीय होता है सो इसी अभिप्राय से सूत्रकार अब ग और इसके सम्बन्ध से प्रत्याख्यान का कथन सूत्र चतुष्टय से करता हैं -' तिविहा गरिहा पण्णत्ता इत्यादि । સેન્દ્રિય સિવાયના બધા જીવામાં-નારકથી વૈમાનિક પન્તતા જીવામાં ત્રણે પ્રકારના દંડના સદ્ભાવ હાય છે. એકેન્દ્રિયામાં માત્ર કાયઇડનેા અને વિકલે ન્દ્રિયેામાં વાગ્દ ́ડ અને કાયદ'ડના સદ્ભાવ હોય છે. તે જીવેામાં ત્રણે દંડને સદ્દભાવ સભવી શકતે નથી, તે કારણે તે જીવેને ઉપયુક્ત કથન લાગુ પડતું નથી. સૂ. ૭ દંડ ગણીય હેાય છે. આ સંબંધને અનુલક્ષીને સૂત્રકાર હવે ગોં અને પ્રત્યાખ્યાનની પ્રરૂપણા કરવા નિમિત્તે નીચેનાં ચાર સૂત્રેા કહે છે— था ७५ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy