SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ५२४ स्थानाङ्गसूत्रे चिन्तयतिच-" धीरेण वि मरियव्वं, कापुरिसेणवि अवस्सं मरियव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरि उ ॥ १ ॥" छाया-धीरेणापि मर्तव्यं, का पुरुषेणापि अवश्यं मर्त्तव्यम् । तस्मादवश्यमरणे वरं खलु धीरत्वे मर्तुम् ॥ १ ॥ इति । भक्तस्य-त्रिविधस्य चतुर्विधस्थवाऽऽहारस्यैव, उपलक्षणादुपधेरपि नतु पादपोपगमनवच्चेष्टायाः प्रत्याख्यानं वर्जनं यस्मिन् तद् भक्तप्रत्याख्यान-मरणावधि भोजनादि परित्याग इत्यर्थः ।। आह च-" तिविहं च असणपाणं चउव्विहं जाय बाहिरा उवहीं । अभितरच उवहिं जावज्जीवियं च वोसिरे ॥ १॥" छाया-त्रिविधंचाशनपानं चतुर्विधं यश्वबाह्य उपधिः ( तं )। __ आभ्यन्तर चोपधि यावज्जीवित च व्युत्सृजेत् ।। इति ॥ अनयोः प्रत्येकस्य भेदद्वयं भवतीत्याह-'पाओवगमणे दुविहे' इत्यादि। पादपोपगमनं द्विविध-निहारिमं अनिहारिमं चेति । तत्रनिहरिमं-यस्मिन् वसप्रथम-वज्रऋषभनाराच संहनन के धारी धीर होते हैं वे ऐसा विचार करते हैं " धीरेण वि मरियवं" इत्यादि । जिस मरण में चतुर्विध आहार का या त्रिविध आहार का और उपलक्षण से उपधिका भी प्रत्याख्यान होता है पादपोपगमन की समान चेष्टा का प्रत्याख्यान नहीं होता है वह भक्तप्रत्याख्यानमरण है मरणतक चतुर्विध आहार का परित्याग ही भक्तप्रत्याख्यान है __कहा भी है-(तिविहं च असणपाणं) इत्यादि । इनमें प्रत्येक मरण दो दो भेदों वाला कहा गया है यही बात “पाओवगमणे" इत्यादि छ. तया मेवो पियार ४२ छे -धीरेण वि मरियव्वं " त्याल. જે મરણમાં ચારે પ્રકારના આહારને અથવા ત્રણ પ્રકારના આહારને અને ઉપલક્ષણની અપેક્ષાએ ઉપધિને (સાધુના ઉપકરણો) પણ ત્યાગ કરી દેવામાં આવે છે–પાદપપગમનની જેમ ચેષ્ટાનો ત્યાગ (પ્રત્યાખ્યાન દ્વારા ત્યાગ) કરાતું નથી, તે મરણને ભકતપ્રત્યાખ્યાન મરણ કહે છે. મરણ પર્યન્ત ચતુર્વિધ આહારના પરિત્યાગને જ ભકતપ્રત્યાખ્યાન કહે છે. કહ્યું પણ છે– " तिविहं च असणपाणं " त्याह. ઉપર કહેલા અને પ્રકારના મરણના પણ બબ્બે ભેદે છે. એ જ વાત "पाओवगमणे" त्यादि सूत्र द्वारा ५८ ४री छ. पाहपशमन भाना શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy