________________
सुघा टीका स्था०२३०३ सू०२६ पुद्गलानां संघातभेदकारणनिरूपणम् ३७३ उक्तञ्च-" पुढे सुणेइ सदं, रूवं पुण पासई अपुढे तु ।
गंधं रसं च फासं च, बद्धपुढे वियागरे ।" छाया-स्पृष्टं श्रृणोति शब्द, रूपं पुनः पश्यति अस्पृष्टं तु । ___ गन्धं रसं च स्पर्श च, बद्धं स्पृष्टं व्यारणीयात् ।। इति ।
उक्तेयमिन्द्रियाण्यपेक्ष्य पुद्गलानां बद्धपार्श्वस्पृष्टता, एवं जीवप्रदेशापेक्षया परम्परापेक्षया च बोध्येति ५। 'परियाइय' त्ति-पर्यात्ता: सामस्त्येन गृहीताः कर्मपुद्गलबत् , तद्भिन्ना अपर्यात्ताः। यहा-' पर्यायातीताः' इतिच्छाया तत्र मानी गई है। कहा भी है-" पुढे सुणेइ सदं इत्यादि। ___ कर्ण इन्द्रिय स्पृष्ट हुए शब्द को ग्रहण करती है चक्षु इन्द्रिय अस्पृष्ट हुए रूप को ग्रहण करती है और घाण, रसना और स्पर्शन ये तीन इन्द्रियां बद्धस्टष्ट हुए पुद्गल को ग्रहण करती हैं । इस प्रकार इन्द्रियों की अपेक्षा लेकर यह पुद्गलोंकी बद्धपार्श्व स्पृष्टता कही है जीवप्रदेशापेक्षासे
और परम्परापेक्षासे भी इसी तरह यह बद्धपार्श्वस्पृष्टता जानना चाहिये। ___इस प्रकार से भी पुद्गल दो प्रकार के कहे गये हैं एक पर्यात्तपुद्गल
और दूसरे अपर्यात्त पुद्गल, कर्मपुद्गल की तरह जो पुद्गल सामस्त्येन (सय और से ) गृहीत होते हैं वे पर्यात्तपुद्गल हैं और इनसे मिन्न जो पुद्गल हैं ये अपर्यात्तपुद्गल है अथवा " परियाइच्चेव अपरियाइच्चेव" की संस्कृत छाया " पर्यायातीताः" और "अपर्यातीताः " ऐसी भी सुणेइ सदं" त्याह
કણેન્દ્રિય પૃષ્ટ થયેલા શબ્દને જ ગ્રહણ કરે છે, ચક્ષુ ઈન્દ્રિય અસ્પષ્ટ થયેલા રૂપને ગ્રહણ કરે છે, અને પ્રાણેન્દ્રિય, રસનાઈન્દ્રિય અને સ્પર્શેન્દ્રિય બદ્ધ અને પૂર્ણ થયેલાં પુલને જ ગ્રહણ કરે છે. આ પ્રમાણે ઈન્દ્રિયની અપેક્ષાએ પુદ્રની બદ્ધપાર્શ્વપૃષ્ઠતાનું અહીં પ્રતિપ દન કરવામાં આવ્યું છે. છવપ્રદેશાપેક્ષાએ તથા પરંપરાપેક્ષાએ પણ એજ પ્રમાણે તે બદ્ધપાર્શ્વધૃષ્ટતા સમજવી જોઈએ.
पुराना नाय प्रभा मे ५२ ५३ छ-(१) पर्यात्त बुरस (२) અપર્યાપ્ત પુદ્ગલ. કર્મયુદ્ધની જેમ જે પુલે બધી તરફથી ગૃહીત થાય છે, તે પુદ્ગલેને પર્યાપ્ત મુદ્ર કહે છે અને તેમના કરતાં ભિન્ન પુદ્ગલેને અપર્યાપ્ત Y ४ छ. म " परियाइचेय अपरियाइच्चेव " नी सकृत छाया " पर्यायोतीताः ” भने “ अपर्यायातीताः ” ५७ श छ रे पुरवा
શ્રી સ્થાનાંગ સૂત્ર : ૦૧