SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सुघा टीका स्था०२ उ०१ सू० १६ श्रुतचारित्रवैविध्यनिरूपणम् २९७ कषायवीतरागसंयमो द्विविधःप्रज्ञप्तस्तद् यथा-स्वयंबुद्धछद्मस्थक्षीणकषायवीतरागसंयमश्चैव, बुद्धयोधितछमस्थक्षीणकषायवीतरागसंयमश्चैव । स्वयंबुद्ध छद्मस्थक्षीणकषायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रथमसमयस्वयंबुद्धछमस्थक्षीणकषायवीतरागसंयमश्चैत्र, अप्रथमसमयस्वयंबुद्धछद्मस्थक्षीणकषायवीतरागसंयमश्चैव । अथवा-चरमसमयस्वयंबुद्धछद्मस्थक्षीणकपायवीतरागसंयमश्चैव, अचरमसमयस्वयंबुद्धछद्मस्थक्षीणकषायवीतरागसंयमश्चैव । बुद्धवोधितछद्मस्थक्षीणकषायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रथमसमयबुद्धबोधितछद्मस्थक्षीणकपायवीतरागसंयमश्चैव, अप्रथमसमयबुद्ध बोषितछमछस्थक्षीणकपायवीतरागसंयमश्चैव, अथवाचरमसमयबुद्धबोधितछद्मस्थक्षीणकषायवीतरागसंयमश्चैव, अचरमसमयबुद्धबोधितछद्मस्थक्षीणकषायवीतरागसंयमश्श्चैव । केवलिक्षीणकषायवीतरागसंयमो द्विविधःप्रज्ञप्तस्तद् यथा-सयोगिकेवलिक्षीणकषायवीतरागसंयमञ्चव, अयोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव. सयोगिकेवलिक्षीणकषायवीतरागसंयमो द्विविधः प्रज्ञप्तस्तद् यथा-प्रथमसमयसयोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव, अप्रथमसमयसयोगिकेवलिक्षीणकायवीतरागसंयमश्चैव । अथवा-चरमसमयसयोगिकेवलिक्षीणकषायवीतरागसंयमश्चव, अचरमसमयसयोगिकेवलिक्षीणकपायवीतरागसंयमश्चैव, अयोगिकेवलिक्षीणकषायवीतरारासंयमो द्विविधः प्रज्ञप्तस्तद्यथा-प्रथमसमयायोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव, अप्रथमसमयायोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव । अथवा-चरमसमयायोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव, अचरमसमयायोगिकेवलिक्षीणकषायवीतरागसंयमश्चैव ॥ मू० १६ ॥ टीका-'दुविहे धम्मे' इत्यादि। धर्मः-धरतिरक्षति दुर्गतौ पतनात् प्राणिनः, शुभे स्थाने च स्थापयति यः स तथोक्तः। ज्ञान का वर्णन हो चुका-अब चारित्र का वर्णन होता है" दुविहे धम्मे पनत्ते" इत्यादि ॥१६॥ दुर्गति में पतन होने से जीव की जो रक्षा करता है और शुभस्थानमें उसे पहुँचा देता है उसका नाम धर्म है उक्तं च જ્ઞાનનું નિરૂપણ કરીને હવે સૂત્રકાર ચારિત્રનું નિરૂપણ કરે છે– " दुविहे धम्मे पण्णत्ते " त्या ॥ १६ ॥ જે જીવને દુર્ગતિમાં પડતે બચાવે છે અને શુભ સ્થાનમાં તેને પહેया छ, तेनुं नाम यम छे. “ संसार दुःखतः " त्यादि. थ० ३८ શ્રી સ્થાનાંગ સૂત્ર : ૦૧
SR No.006309
Book TitleAgam 03 Ang 03 Sthanang Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages710
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy