________________
૨૭૮
स्थानाङ्गसूत्रे केवलज्ञानमुन्मादक्षये सत्येव भवति, अतः सामान्येन उन्मादं प्ररूपयितुमाह
मूलम्--दुविहे उम्माए पन्नत्ते । तं जहा-जक्खावेसेणं चेव, मोहणिजस्स चेव कम्मस्स उदएणं । तत्थ णं जे से जक्खावेसेणं, से सुहवेयणतराए चेव, सुहाविमोयणतराए चेय । तत्थणं जे से मोहणिजस्स कम्भस्स उदएणं से णं दुहवेयणतराए चेव, दुहविमोयणतराए चेव ॥ सू० १२ ॥ ___ छाया-द्विविध उन्मादः प्रज्ञप्तः । तद्यथा-यक्षावेशेन चैव, मोहनीयस्य चैव कर्मण उदयेन, तत्र खलु योऽसौ यक्षावेशेन, स खलु मुखवेदनतरकश्चैव, सुखविमोचनतरकश्चैव । तत्र खलु योऽसौ मोहनीयस्य कर्मण उदयेन, स खलु दुःखवेदनतरकश्चैव, दुःखविमोचनतरकश्चैव ॥ मू० १२ ॥
टीका- 'दुविहे उम्माए ' इत्यादि
उन्माद:-चित्तविक्षेपः, स द्विविधः प्रज्ञप्तः । तद् यथा-यक्षावेशेन-यक्षो देवस्तस्याऽऽवेश:-मनुष्यादिशरीरेऽधिष्ठानं तेन, य उन्मादः, स इत्येकः । तथामोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन, य उन्मादः, सोऽन्य इति । तत्रऔर अयसर्पिणी के भेद से दो प्रकार का है बाकी का इस विषय का कथन पहिले किया जा चुका है ॥ सू०११ ॥
केवलज्ञान उन्माद के क्षय होने परही होता है अतः अब सूत्रकार सामान्य रूप से उन्माद की प्ररूपणा करते हैं___ "दुविहे उम्माए पन्नत्ते” इत्यादि ।।१२॥
चित्तविक्षेप का नाम उन्माद है यह उन्माद दो प्रकार का कहा गया है एक यक्षावेशसे हुआ उन्माद और दूसरा दर्शनमोहनीय कर्म के उदय से हुआ उन्माद, मनुष्यादि शरीर में जो देव का अधिष्ठान (૧) ઉત્સર્પિણકાળ અને (૨) અવસર્પિણીકાળ. આ વિષયનું વિશેષ કથન પહેલાં કરવામાં આવી ગયું છે. છે સૂઇ ૧૧ છે
ઉન્માદને ક્ષય થવાથી જ કેવળજ્ઞાન ઉત્પન્ન થાય છે. તેથી સૂત્રકાર હવે सामान्य३३ G•मानी प्र३५४! ४२ छे. “दुविहे उम्माए पण्णत्ते" त्या ॥१२॥
ચિત્તવિક્ષેપને ઉમાદ કહે છે તે ઉન્માદના બે પ્રકાર કહ્યા છે-(૧) યક્ષાવેશ દ્વારા ઉત્પન્ન થયેલો ઉન્માદ અને (૨) દર્શન મોહનીય કર્મના ઉદયથી ઉત્પન્ન થયેલ ઉન્માદ, મનુષ્યાદિના શરીરમાં કેઈ દેવાદિને પ્રવેશ થાય છે અને તેને લીધે તેને
શ્રી સ્થાનાંગ સૂત્ર : ૦૧