________________
सुघा टोका स्था०१ उ० १ सू० ५४ जंबूद्वीपादीनामेकत्वनिरूपणम् १९३
सामान्यस्कन्धवर्गणैकखाधिकारः प्रस्तुतः, अत एव अजघन्योत्कर्षप्रदेशिकस्य अजघन्योत्कर्ष प्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह
मूलम्-एगे जंबुद्दीवे दीवे सव्वदीवसमुदाणं जाव अद्धंगुलं च किंचि विसेसाहिए परिक्खेवेणं ॥ सू० ५४ ॥ ___ छाया-एको जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां यावत् अर्धाङ्गुलं च किश्चिद्विशेषाधिकं परिक्षेपेण ॥ मू० ५४ ॥ ____टीका-'एगे जंबुद्दीवे' इत्यादि____जम्बूद्वीपः-जम्बा-जम्बूशेण उपलक्षितो द्वीपः - जम्बूद्वीपनामको द्वीपः, कीदृशः सः ? इत्याह-सर्वद्वीपसमुद्राणां 'जाव' यावत् , अत्र-यावच्छब्देन"सबभंतरए सव्यखुड्डाए बट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं, तिनि जोयणसयसहस्साइं सोलससहस्साई दोनि सयाई सत्तावीसाई तिनिकोसा अट्ठावीसं धणुसयं तेरसअंगुलाई” इति पाठः संग्राह्यः । सर्वाभ्यन्तरका-सर्वद्वीपसमुद्रमध्यस्थितः सर्वक्षुद्रका सकलद्वीपापेक्षया लधुः, वृत्तो वर्तुला, गोलाकारः, तैलापूपसंस्थानसंस्थितः-तैलापूपाकृतिकः, तथा-आयाम विष्कम्भेण=
सामान्य स्कन्धवर्गणा की एकता प्रस्तुत है इसलिये जो स्कन्ध अजघन्योत्कर्ष प्रदेशोंवाला है-संख्यात असंख्यातप्रदेशोंवाला है और इसी से जो अजघन्योत्कर्ष प्रदेशावगाढ है लोक के संख्यात असंख्यातप्रदेशों में अवस्थित है-ऐसे उस स्कन्ध विशेष की एकता का कथन किया जाता है-" एगे जंबुद्दीवे दीवे" इत्यादि ॥ ५४॥
टीकार्थ-जम्बू वृक्ष से उपलक्षित यह जम्बूद्वीप नाम का द्वीप जो कि समस्त द्वीप और समुद्रों के मध्य में है तथा जिसका विस्तार एक लाख योजन का है और जो समस्तद्वीपों की अपेक्षा लघु है आकार जिसका गोल है इसी से जो पुए जैसी आकृतिवाला है परिधि
સામાન્ય સકંધવગણની એકતાનું નિરૂપણ ચાલી રહ્યું છે, તેથી જે સ્કધ અજઘન્યત્કર્ષ પ્રદેશેવાળો છે. સંખ્યાત અસંખ્યાત પ્રદેશોવાળે છે અને તેથી જ જે અજઘન્યત્કર્ષ પ્રદેશાવગાઢ છે. લેકના સંખ્યાત અસંખ્યાત પ્રદે. શમાં જે અવસ્થિત (રહેલે) છે, એવા તે કંધવિશેષની એક્તાનું કથન ७२कामा मा छे." एगे जंबुद्दीवे " इत्याहि ॥ ५४ ॥
ટીકાર્થ–જબૂદ્વીપ એક છે. જબૂવૃક્ષથી ઉપલક્ષિત આ જંબૂ નામને દ્વીપ કે જે સમસ્ત દ્વીપ અને સમુદ્રની મધ્યમાં આવેલ છે તથા જેને વિસ્તાર એક લાખ એજનને છે, જે બધાં દ્વીપ કરતાં માને છે, જે માલ
શ્રી સ્થાનાંગ સૂત્ર : ૦૧