________________
सुपा टीका स्था० १ उ १सू० ५२ नारकादीनां वर्गणानिरूपणम् १५५ गाहणयाणं उक्कोसोगाहणयाणं अजहन्नुकोसोगाहणयाणं, जहनटिइयाणं उकोसट्रिइयाणं अजहन्नुकोसटिइयाणं, जहन्नगुणकालगाणं उकोसगुणकालगाणं अजहन्नुक्कोसगुणकालगाणं । एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कोसगुणलुक्खाणं पोग्गलाणं वग्गणा ॥ सू० ५२ ॥
छाया-एका नरयिकाणां वर्गणा, एका अमरकुमाराणां वर्गणा, चतुर्विंशतिदंडको यावद् वैमानिकानां वर्गणा ॥१॥ ___एका भवसिद्धिकानां वर्गणा, एका अभवसिद्धिकानां वर्गणा, एका भवसिद्धिनैरयिकाणां वर्गणा, एका अभवसिद्धिकानां नैरयिकाणां वर्गणा, एवं यावत् एका भयसिद्धिकानां वैमानिकानां वर्गणा, एका अभवसिद्धिकानां वैमानिकानां वर्गणा।।२॥ ___ एका सम्यग्दृष्टिकानां वर्गणा, एका मिथ्यादृष्टिकानां वर्गणा, एका सम्यगूमिथ्यादृष्टिकाणां वर्गणा । एका सम्यग्दृष्टिकानां नैरयिकाणां वर्गणा, एका मिथ्यादृष्टिकानां नैरयिकाणां वर्गणा, एका सम्यग्मिथ्याष्टिकानां नैरयिकाणां वर्गणा एवं यावत् स्तनितकुमाराणां वर्गणा । एका मिथ्यादृष्टिकानां पृथिवीकायिकानां वर्गणा, एवं यावद् वनस्पतिकायिकानाम् । एका सम्यग्दृष्टिकानां द्वीन्द्रियाणां वगणा, एका मिथ्यादृष्टिकानां द्वीन्द्रियाणां वर्गणा । एवं त्रीन्द्रियाणामपि चतुरिन्द्रियाणामपि । शेषा यथा नैरयिका यावत् एका सम्यग्मिथ्याष्टिकानां वैमानिकानां वर्गणा॥३॥
एका कृष्णपाक्षिकाणां वर्गणा, एका शुक्लपाक्षिकाणां वर्गणा । एका कृष्णपाक्षिकाणां नैरयिकाणां वर्गणा, एका शुक्लपाक्षिकाणां नैरथिकाणां वर्गणा । एवं चतुर्विंशतिदण्डको भणितव्यः ॥४॥ ____ एका कृष्णलेश्यानां वर्गणा, एका नीललेश्यानां वर्गणा, एवं यावत् शुक्ललेश्यानां वर्गणा । एका कृष्णलेश्यानां नैरयिकानां वर्गणा यावत कापोतलेश्यानां नैरयिकाणां वर्गणा । एवं यस्य यावत्योलेश्याः । भवनपतिव्यन्तरपृथिव्यब्बनस्पतिकायिकानां च चतस्रो लेश्याः, तेजोवायुद्वीन्द्रियचतुरिन्द्रियाणां तिस्रोलेश्याः, पश्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां षड् लेश्याः, ज्योतिषिकाणामेका तेजोलेश्या, वैमानिकानां तिस्र उपरितनलेश्याः ॥५॥ ___ एका कृश्णलेश्यानां भवसिद्धिकानां वर्गणा, एवं षट्स्वपि लेश्यासु द्वे द्वे पदे भणितव्ये । एका कृष्णलेश्यानां भवसिद्धिकानां नैरयिकाणां वर्गणा, एका कृष्णलेश्यानाम् अभवसिद्धिकानां नैरयिकाणां वर्गगा । एवं यस्य यावत्यो लेश्याः, तस्य नावत्यो भणितव्या यावद् वैमानिकानाम् ॥ ६ ॥
શ્રી સ્થાનાંગ સૂત્ર : ૦૧