________________
सुधा टीका स्था० १ ० १ ० ५२ अवपिण्यादिनिरूपणम् १५१
तथा-दुष्षमा दुःखस्वभावा । सा च एका । अस्यां प्रमाणम् एकविंशतिवर्षसहस्रात्मकं बोध्यम् । इत्यवसर्पिण्याः पञ्चमारकः ५ ।
तथा-दुष्पमदुरुषमा-अत्यन्तदुःखस्वभावा । सा चैका । अस्या अपि प्रमाणमेकविंशतिसहस्रवर्षात्मकं बोध्यम् । इत्यवपिण्याः षष्ठारकः ६॥ इत्यवसर्पिणी ॥ ___ अथ सभेदामुत्सर्पिणीं निरूपयति-'एगा उस्सप्पिणी' इत्यादि । उत्सर्पिणीउत्सर्पन्ति शुभा भावा अस्यामिति । उत्सर्पति-पड़ते अरकापेक्षया, या सा-उत्सपिणी । यद्वा-उत्सर्पयति-वर्द्धयति क्रमेणायुष्कशरीरादि भावानिति उत्सर्पिणी। सा चैका । एकत्वमुत्सर्पिण्याः स्वरूपेणैकत्वाद् बोध्यम् एवं-दुष्पमदुष्पमादिष्वप्येकत्वं बोध्यम् । उत्सपिण्यां हि क्रमेण शुभा भाषा अनन्तगुणतया वर्द्धन्ते, अशुभा भावाश्च हीयन्ते इनि इह यावच्छब्देन-'एगा दूसमा, एगा इसममुसमा, एगा सुसमा समा, एगा सुसमा' इति द्रष्टव्यम् । तथाच-उत्सपिण्याः षड् यह अत्यन्त दुःखस्वरूप होता है इस का भी प्रमाण२१ हजार वर्ष का हैं यह अवसर्पिणी का छठा आरक है।
भेद सहित उत्सर्पिणी का निरूपण जिस काल में शुभ भावों की वृद्धि होती जाती है उसका नाम उत्सर्पिणी है अथवा जिसमें क्रमशः आयुष्क शरीर आदिकों की वृद्धि होती जाती है उसका नम उत्सर्पिणी है यह उत्सर्पिणी भी स्वरूपतः एकत्व संख्याविशिष्ट है दुष्षमदुष्षमादिकों में भी इसी तरह से एकत्वं कहा गया जानना चाहिये इस उत्सर्पिणी काल में क्रमशः अरकों की अपेक्षा शुभभाय अनन्तगुणरूप से बढते रहते हैं और अशुभभाव अनन्तगुणरूप से घटते रहते हैं। यहां यावत् शब्द से " एगा दूसमा एगा दूसमसुसमा एगा सुसमादृसमा एगा सुसमा" इनका ग्रहण વરૂપની અપેક્ષાએ એકત્વ બતાવ્યું છે. અવસર્પિણીના છઠ્ઠા આરાને દુષમદુષમા કહે છે. આ આરો અત્યન્ત દુખસ્વરૂપ હોય છે. તેનું પ્રમાણ પણ ૨૧ હજાર વર્ષનું કહ્યું છે. તેમાં પણ સ્વરૂપની અપેક્ષાએ એકત્વ સમજવું જોઈએ.
ઉત્સર્પિણીકાળ અને તેના ભેદનું નિરૂપણ– જે કાળમાં શુભ ભાવનાઓની વૃદ્ધિ થતી જાય છે, તે કાળને ઉત્સર્પિણી કહે છે. અથવા જેમાં કમશઃ આયુષ્ય, શરીર વગેરેની વૃદ્ધિ થતી જાય છે, તે કાળને ઉત્સપિણી કહે છે. તે ઉત્સર્પિણીમાં પણ સ્વરૂપની અપેક્ષાએ એકત્વ સમજવું જોઈએ. તેના દુષમધ્યમાદિક ભેદમાં પણ સામાન્યની અપેક્ષાએ એકત્વ સમજવું. આ ઉત્સર્પિણી કાળમાં ક્રમશઃ એક પછી એક આરામાં શુભ ભાવ અનતગણ વધતાં જાય છે અને અશુભ ભાવ અનંતગણ ઘટતાં गय छे. मला "यातू" ५६थी “एगा दूसमा, एगा दूसमसुसमा, एगा सुसमा.
શ્રી સ્થાનાંગ સૂત્ર :૦૧