________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम् ७०३ 'सन्यसो' सर्वश:-सर्वा, अपि क्रिया, 'सफलं होई' सफलं भवति, फलेन कर्मबन्धनेन युक्तं तदीयं पराक्रान्तमिति ॥२२॥
बालवीर्यवतः पराक्रान्तं दर्शयित्वा तदनु पण्डितवीर्यवन्तमधिकृत्य शास्त्रकारः कथयति-'जे य बुद्धा' इत्यादि। मूलम्- य बुद्धा महाभागा, वीरों संमत्तदंसिंणो।
सुद्धं तेर्सि परकंतं, अंफलं होइ सव्वसो ॥२३॥ छाया-ये च बुदा महाभागाः, वीराः सम्यक्त्वदर्शिनः ।
शुद्धं तेषां पराक्रन्त, मफलं भवति सर्वशः ॥२३॥ जाता है, उसी प्रकार तप भी विभिन्न स्थानों में विभिन्न प्रकार का फल प्रदान करता है। यही कारण है कि मिथ्यादृष्टियों का पराक्रम अर्थात मिथ्याष्टियों की सय क्रिया कर्मबन्धन रूप फल को उत्पन्न करता है ।२२।
बालवीर्यवान् के पराक्रम को दिखलाकर शास्त्रकार अच पण्डित. वीर्यवान् के विषय में कहते हैं-'जे य बुद्धा' इत्यादि।
शब्दार्थ-'जे य-ये च' जो लोग 'बुद्धा-बुद्धाः' पदार्थ के सच्चे स्वरूप को जाननेवाले 'महाभागा-महाभागाः' बडे पूजनीय 'वीरावीराः' कर्मविदारण करने में निपुण 'संमत्तदसिणो-सम्यक्त्वदर्शिनः' तथा सम्यकदृष्टि है 'तेसि परक्कंतं तेषां पराक्रान्तम्' उनका उद्योग 'सुद्ध-शुद्धम्' निर्मल 'सव्व सो अफलं होइ-सर्वशः अफलं भवति' और सब प्रकरसे अफल अर्थात् कर्मका नाशरूप मोक्ष के लिये होता है ॥२३॥
રીતે તપ પણ જુદા જુદા સ્થાનમાં જુદા જુદા પ્રકારનું ફળ આપે છે. એજ કારણ છે કે મિથ્યા દષ્ટિવાળાઓનું પરાક્રમ અર્થાત્ મિથ્યા દૃષ્ટિની બધી જ કિયા કમબન્ધ રૂપ ફળને જ ઉત્પન્ન કરે છે. મારા
બાલવીર્યવાનના પરાક્રમને બતાવીને શાસ્ત્રકાર હવે પંડિત વીર્યવાનના समयमा ४थन ४२ छ.-'जे य बुद्धा' त्याle
शा --'जे य-ये च'ने सो 'बुद्धा-बुद्धाः ५॥ न साय १३५ने Palm 'महाभागा-महाभागाः' ५५ पूछनीय 'वीरा-वीराः' भन विहा२९५ ४२वामा २५ 'संमत्तदसिणा-सम्यक्त्वदर्शिनः' तथा सभ्य नष्ट
॥ छ, 'तेसि परका-तेषां पराक्रान्तम्' तेगाना धो 'सुद्ध-शुद्धम्' निमः 'सव्वसो अफलं हाई-सर्वशः अफलं भवति' भने मची रीते १३ अर्थात् કર્મના નાશરૂપ મેક્ષને માટે થાય છે. ૨૩
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨