________________
समयार्थयोधिनी टीका प्र. श्रु. अ.८ उ.१ वीर्यस्वरूपनिरूपणम् ६६३ स्सिया) रागद्वेषाश्रिताः-कषायकलुषितान्तरात्मानः (ते बाला) ते बालाः-सदसद्विवेकविकला अज्ञानिनः (बहुपावं कुवंति) बहु-अनन्तं पापम् असवेंचं कुर्वन्ति-विदधतीति ॥८॥
टीका-'अत्तदुक्कडकारिणो' आत्मदुष्कृतकारिणः, आत्मना स्वयमेव दुष्कृतकर्मकर्तारः सावधकर्मानुष्ठानमाचरन्तः 'संपरायं णियच्छति' सांपरायिक नियच्छन्ति । द्विविधं हि कर्म भवति-ईर्यापथम् सांपरायिकं च। तत्र-संपराया:बादरकषायाः, तेभ्य आगतं यत् सांपरायिकम्, तादृशं कर्म जीवोपमर्दनात् आत्म. दुष्कृतकारिणोऽभद्राः पुरुषाः नियच्छन्ति-बघ्नन्ति । कथंभूतास्ते ये तादृशं साम्परायिकं कर्म अनुबध्नन्ति, तत्राह-'रागदोसस्सिया' रागद्वेषाश्रिताः कषायकलुषितान्तरात्मानः रागद्वेषाभ्यां युक्ताः सन्तो जीवान् हिंसन्ति नरकादिकुगति हेतुकर्म अनुबध्नन्ति च। तथाविधं कर्म रागद्वेषात्मककषायकलुषिताऽन्त:करणा , अत एक बालाः सदसद्विवेकविकला:, 'पावं' पापम् अष्टादशभेदरूपं विविधासद्वेदनीयजनकम् । 'बहुं' अनेकविधम् 'ते कुव्वंति' ते कुर्वन्ति । स्वेनैत्र भ्रमण के) कर्म का बन्ध करते हैं। वे अज्ञानी रागद्वेष से मलीन होकर बहुत पाप उपार्जन करते हैं ॥८॥
टीकार्थ--जो स्वयं पापकर्म का आचरण करते हैं, वे साम्परायिक कर्म को बांधते हैं । कर्मवन्ध दो प्रकार का है ईर्यापथ और साम्परायिक । जो कर्मबन्धन बादर कषाय से होता है, वह साम्परायिक कहलाता है। जीवहिंसा से साम्परायिक कर्म का बन्ध होता है। ___ जो जीव रागद्वेष के आश्रित हैं अर्थात् जिनकी अन्तरात्मा कषायों से कलुषित हैं और इस कारण जो हिंसा करते है, वे नरक आदि दुर्गतियों के कारणभूत कर्म का बन्ध करते हैं। ऐसे कर्म अनेक પરિભ્રમણ) કર્મને બંધ કરે છે, તેઓ અજ્ઞાની અને રાગદ્વેષથી મલીન થઈને ઘણું જ પાપનું ઉપાર્જન કરે છે. ૧૮
ટીકાથ–જેઓ સ્વયં પાપ કર્મનું આચરણ કરે છે, તેઓ સાંપરાયિક કર્મને બાંધે છે. કર્મબંધ બે પ્રકારના છે, ઈર્યાપથ અને સાંપરાયિક જે કર્મને બંધ બાદર કષાયથી થાય છે, તે સાંપરાયિક કહેવાય છે. જીવહિંસાથી સાંપરાયિક કર્મ બંધ થાય છે.
જે જીવ રાગ દ્વેષથી યુક્ત હોય છે. અર્થાત્ જેએને આત્મા કષાયોથી મલીન થયેલ છે, અને તે કારણથી જેએ હિંસા કરે છે, તેઓ નરક વિગેરે દુર્ગતિના કારણભૂત કર્મ બંધ કરે છે. એવા કર્મો અનેક
શ્રી સૂત્ર કતાંગ સૂત્ર : ૨