SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ६४४ सूत्रकृताङ्गसूत्र ॥ अथाऽष्टमं वीर्याध्ययनं प्रारभ्यते ॥ गतं सप्तममध्ययनम्, अतः परमष्टममारभ्यते । अस्य चायमभिसम्बन्धः, हा प्रक्रान्ताऽध्ययने कुशीलास्तद्विरोधिनः सुशीलाश्च व्याख्याताः। एतयोः सुशीलकुशीलयोः सुशीलत्वं कुशीलत्वं च संयमवीर्यान्तरायाणामुदयात्तत्तत् क्षयोपशमाच्च भवतीत्यतो दीयपतिपादनायाऽष्टममध्ययनं प्रारभ्यते । अनेन सम्बन्धेनाऽऽयातस्याऽष्टमाऽध्ययनस्याऽऽदिमा गाथा-'दुहा वेयं' इत्यादि। मूलम्-दुहा वेयं सुयक्खायं वीरियं ति पवुच्चई। किंर्नु वीरस्सं वीरत्तं कहं चेयं" पैवुच्चई ॥१॥ छाया-द्विधा वेदं स्वाख्यातं वीर्यमिति पोच्यते । किं नु वीरस्य वीरत्वं कथं चेदं हि पोच्यते ॥१॥ आठवें अध्ययन का प्रारंभसातवाँ अध्ययन समाप्त हुआ। अब आठवाँ प्रारंभ किया जाता है। इसका सम्बन्ध इस प्रकार हो-सातवें अध्ययन में कुशील और सुशील साधु की व्याख्या की गई हो। सुशील की सुशीलता और कुशील की कुशीलता संयम वीर्यान्तराय कर्म के क्षयोपशम तथा उदय से होती है। अतः वीर्य का प्रतिपादन करने के लिए अष्टम अध्ययन का आरंभ किया जाता है। इस सम्बन्ध से प्राप्त अष्टम अध्ययन का यह आद्य सूत्र है.-'दुशवेयं' इत्यादि। __ शब्दार्थ---'वेयं वीरयंति पवुच्चइ-वेदं वीर्यमिति प्रोच्यते' वे आगे स्पष्टरूप से वीर्य को वहाजायगा 'दुह। सुयक्खायं-द्विधा स्वा. આઠમા અધ્યયનનો પ્રારંભ સાતમું અધ્યયન સમાપ્ત થયું. હવે આઠમાં અધ્યયનનો પ્રારંભ કરવામાં આવે છે. આ અધ્યયનને સંબંધ આ પ્રમાણે છે.–સાતમા અધ્યવનમાં કુશીલ અને સુશીલ સ્વભાવવાળા સાધુનું કથન કરવામાં આવેલ છે. સુશીલનું સુશીલ પણુ અને કુશીલનું કુશીલ પણું સંયમના વિર્યાન્તરાયકર્મના ક્ષપશમ તથા તેના ઉદયથી થાય છે. તેથી વીર્યનું પ્રતિપાદન કરવા માટે આ આઠમાં અધ્યયનને પ્રારંભ કરવામાં આવે છે.--આ સંબંધથી આવેલ આઠમા अध्ययननु पडे सूत्र 'दुहावेय' इत्यादि छ. शा- 'वेयं वीरियत्ति पवुच्वइ-वेद वीर्यमिति प्रोच्यते' वे पछी २५४३५था वायनु ७५५४२वामा मापसे. 'दुहा सुयक्खायं-द्विधा स्वाख्यातम्' શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy