________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् ६३५ रजातपिण्डद्वारा स्वकीयसंयमायात्रा निर्वहेत्, तपो द्वारेण सत्कारात्मकख्याति नैवाभिलपेत् , एवं शब्दरूपरसादिविषयभोगानिवृत्तो भूत्वा शुद्धसंयममनुपालयेत् इति भावः ॥२७॥
पुनरप्याह--'सव्वाइं संगाई' इत्यादि । मूलम्-सव्वाइं संगाई अइच्च धीरे,
सव्वाइं दुक्खाइं तितिक्खमाणे । अखिले अंगिद्धे अणिएयचारी
अभयंकरे भिक्खू अणाविलप्पा ॥२८॥ छाया-सर्वान् संगानतीत्य धीरः, सर्वाणि दुःखानि तितिक्षमाणः ।
अखिलोऽद्धोऽनिकेतचारी, अमयंकरो भिक्षुरनाविलात्मा ॥२८]] भोगों में अनासक्त रहता हुआ अर्थात् मनोज्ञरूप आदि में राग और अमनोज्ञ में द्वेष का त्याग करके मोक्षमार्ग में ही मन को स्थापित करें।
तात्पर्य यह है हि साधु अज्ञातपिण्डद्वारा अपनी संयमयात्रा का निर्वाह करे, तपस्या के द्वारा पूजा ख्याति की कामना न करे तथा शब्द, रूप, रस आदि इन्द्रियों के विषयों से निवृत्त होकर शुद्ध संयम का पालन करें ॥२७॥
पुनः कहते हैं-'सब्याई संगाई' इत्यादि।
शब्दार्थ--'धीरे भिक्खू-धीरः भिक्षुः' बुद्धिमान् साधु 'सवाई संगाई अइच्च-सर्वान् संगान अतीत्य' सब प्रकार के सम्बन्धों को ભગો પ્રત્યે અનાસક્ત ભાવ ધારણ કરીને, એટલે કે મને રૂપ આદિમાં રાગ અને અમને જ્ઞ રૂપ આદિમાં દ્વેષને ત્યાગ કરીને સાધુએ મોક્ષમાર્ગ રૂપ સંયમમાં જ મનને એકાગ્ર કરવું જોઈએ-સંયમની આરાધના જ કર્યા કરવી જોઈએ,
તાત્પર્ય એ છે કે સાધુએ અજ્ઞાત પિંડ દ્વારા પિતાની સંયમયાત્રાને નિર્વાહ કરવો, તપસ્યા દ્વારા માન અને સત્કારની કામના ન કરવી, રાખ, રસ, રૂપ આદિ ઈન્દ્રિયોના વિષયેથી નિવૃત્ત થઈને શુદ્ધ સંયમનું જ પાલન કરવું જોઈએ. ગાથા ૨ા
साधुना मायारोनु सूत्र२ विशेष ४थन ४२ छ- 'सहवाई संगाई
शाय - 'धीरे भिक्खु-धीरः भिक्षुः' भुद्धिमान साधु 'सव्वाइ संगाई अइच्च-सर्वान् संगान् अतीत्य' मा ४ १२ना समधाने छ।सीन 'सव्वाई'
શ્રી સૂત્રકૃતાંગ સૂત્ર: ૨