________________
६००
सूत्रकृताङ्गसूत्रे मूलम् -पावाई कम्माई पकुवतो हि सीओदगं तु जइ तं हरिजा।
सिन्झिसु एंगे दग सत्तघाई मुंसं वयंते जलसिद्धिमाहु।१७। छाया--पापानि कर्माणि प्रकुर्वतो हि शीतोदकं तु यदि तद्धरेत् ।
सिद्धेययु रेके दकसत्वघातिनो मृषा वदन्तो जलसिद्धिमाहुः ॥१७॥ अन्वयार्थ:--(पावाई कम्माई पकुचतो हि) पापानि प्राणातिपातादिकानि कर्माणि प्रकुर्वतः पुरुषस्य (त) तत् पापं (सीतोदगं जइ हरिज्जा) शीतोदकं यदि हरेत् अपगमयेत् तदा (एगे दगसत्तघाई सिज्झिसु) एके उदकसत्त्वघातिनो नरा अपि सिद्धयेयुः, अतः (मुसं वयंते जलसिद्धि माहु) मृषावदन्तः जलसिद्धिं जलस्पर्शेन मोक्षो भवतीति वदन्तः मिथ्यावादिनः इति ॥१७॥
'पावाई कम्माई' इत्यादि।
शब्दार्थ-'पावाई कम्माई पकुव्वतो हि-पापानि कर्माणि प्रकुर्वतः' यदि पापकर्म करनेवाले पुरुष के 'तं-तत्' उस पाप को 'सीओदगं तु हरिज्जा-शीतोदकं यदि हरेत्' शीतलजलका स्नान यदि दूर कर दे तो 'एगे दगसत्तघाई सिज्झिसु-एके उदकसत्वघातिनः सिद्धयेयुः' जलके जीवों का घात करने वाले मछुचे आदि भी मुक्ति का' लाभकरें अत: 'मुसं वयंतं जलसिद्धिमाहु-मृषावदन्तः जलसिद्धिम् आहुः' जो जल स्नान से मुक्ति की प्रासिहोना कहते हैं वे असत्यवादी है ॥१७॥ ___अन्वयार्थ-पाप कर्म करनेवाले पुरुष के पाप को यदि सचित्त जल हरले तो जल के जीवों का घात करने वाले भी सिद्धि प्राप्त कर लेगे । अतएव जो यह कहते हैं कि जलस्पर्श से मोक्ष होता है, दे मिथ्या कहते हैं ॥१७॥
'पावाइं कम्माई त्याह
शा---'पावाईकम्माई पकुव्वतो हि-पापानि कर्माणि प्रकर्वतः ५।५४ ४२वामा ५३१ना 'तं-तत्' ते ५५ने 'सीओदगं तु हरिज्जा-शीतोदकं यदि हरेत'पाणीथा स्नान मात्र २ ४२ ते. 'एगे दगसत्तधाई सिझिंस-एके उदकसत्वघातिनः सिद्धयेयुः' नावाने घात ४२१1१1 मा विगैरे ५५ मस्तित ४२ मेथी 'मुसं वयंत जलसिद्धिमाहु- मृषावदन्तः जलसिद्धिम् आह' જેઓ જલસ્નાનથી મુક્તિ પ્રાપ્ત થવાનું કહે છે તેઓ અસત્યવાદી છે. ૧૭
સત્રાર્થ–પાપકર્મ કરનારા પુરુષના પાપને જે સચિત્ત જળ હરી લે. તો જળના અને ઘાત કરનારા જી પણ સિદ્ધિ પ્રાપ્ત કરી લેતા હેત ! પરન્ત એવું બનતું નથી, તેથી “જળસ્પર્શ વડે મોક્ષ મળે છે,” એવું જે લેકે કહે છે, તે તેમનું કથન મિથ્યા છે. ૧૭
શ્રી સૂત્ર કતાંગ સૂત્ર : ૨