SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् ५९७ मुदाहरन्ति मोक्षं कथयन्ति 'एयं' एतत् कथनम् 'अट्ठाणं' अस्थानम्-अयुक्तं प्रमाण रहितमित्यर्थः । इत्येतत् 'कुसला' कुशलाः-अभिज्ञा मोक्षमार्गज्ञातारः तीर्थकरगणधरादयः 'वयंति' वदन्ति कथयन्तीति ॥१५॥ मूलम्--उदयं जइ कम्ममलं हरेज्जा एवं सुहं इच्छामित्तमेव। अंधं च णेयारमणुस्सरित्ता पाणाणि चेवं विणिहंति मंद॥१६॥ छाया--उदकं यदि कर्ममलं हरेदेवं शुभम् इच्छामात्रमेव । अन्धं च नेतारमनुसृत्य माणिन 3 विनिम्नन्ति मन्दाः ॥१६॥ उनका कथन अयुक्त है। ऐसा मोक्ष मार्ग के ज्ञाता तीर्थंकरों और गण. धरों का कथन है ॥१५॥ 'उदयं जइकम्ममलं' इत्यादि । शब्दार्थ-'उदयं जइ कम्ममलं हरेज्जा-उदकं यदि कर्ममलं हरेत्' जल यदि कर्म मलको नाशकरे तो 'एवं-एवम्' इसी प्रकार 'सुहं-शुभं' पुण्य को भी हर लेगा 'इच्छमित्तमेव-इच्छामात्र मेव' इस लिये जल कर्ममल को हरता है यह कहना इच्छामात्र है 'मंदा मन्दाः' सदसद्विवेकसे रहित ऐसे मूर्ख जीव 'अंधंच गेयारमणुस्सरित्ता-अन्धं च नेतारमनुसृत्य' अन्धे नेता के पीछे पीछे चल कर 'पाणाणि चेव विणिहति-प्राणिनश्चैवं विनिघ्नन्ति' जलस्नान आदिके द्वारा प्राणियों की हिंसा करते हैं ॥१६॥ આવતું નથી, સાંભળ્યું પણ નથી અને એવું સંભવી શકતું પણ નથી. તેથી જેઓ જળના સેવનથી સિદ્ધિ પ્રાપ્ત થવાનું કહે છે, તેમનું કથન અયુક્ત જ છે, એવું મોક્ષમાર્ગના જાણકાર તીર્થકરે અને ગણધરોનું કથન છે. મે ૧૫ 'उदय जइ कम्ममलं' त्याह Avel -- 'उदयं जइ कम्ममलं हरेज्जा-उदकं यदि कर्ममलं हरेत्' स ने मना मगन ना ४२ तो 'एवं-एवम्' मा प्रमाणे 'सुहं-शुभम्' Yथ्य ५ रीशे 'इच्छामित्तमेव-इच्छामात्रमेव' ते ॥२णे , उभ भानु ४२९५ ४२ छ, मेम ४३ ते ४ानी छ। मात्र छ. 'मंदा-मन्दाः' सहसद्विवथी २डित वा भूम 'अंधं च नेयारमणुस्सरित्ता-अन्धं च नेता. रमनुसृत्य' मां नेतानी ॥७॥ ५७१ यासीन 'पाणाणि चेव विणिहंतिप्राणिनश्चैवं विनिघ्नन्ति' स्नान विगैरे ६।२॥ प्राणियोनी ॥ ४२ छ. ॥१६॥ શ્રી સૂત્ર કુતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy