SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे __ अन्वयार्थः-(जे) ये केचन (सायं च पायं उदगं फुसंता) सायंकाले प्रातः प्रभाते उदकं शीतजलं स्पृशन्तः स्नानादिक्रियां जलेन कुर्वन्तः (उदगेण सिद्धि मुदाहरंति) उदकेन-जलेन सिद्धिं मोक्षमुदाहरन्ति कथयन्ति ते मिथ्यावादिनः (उदगम्स फासेण सिद्धि सिया) उदकस्य स्पर्शेन यदि सिद्धिः स्यात् तदा (दगंसि) उदके-जले निवासिनः (बहवे पाणा) वहवोऽनेके मत्स्यमकरादयः प्राणाः जीवाः (सिज्मंसु) सिद्धयेयुः सिद्धा भवेयु न तु एवं भवतीति ॥१४॥ रूप से निराकरण करने के लिए सूत्रकार कहते हैं-'उदगेण' इत्यादि । __ शब्दार्थ-'सायं च पायं उदगं फुसंता-सायं च प्रातः उदकं स्पृशन्तः' सायंकाल एवं प्रातः काल में जलका स्पर्श करते हुए 'जे उदगेण सिद्धि मुदाहरन्ति-ये उदकेन सिद्धि मुदाहरंति' जो लोग जलस्नान से मोक्षकी प्राप्ति होना कहते हैं वे मिथ्यावादी हैं 'उदगस्स फासेण सिद्धी सियाउदकस्य स्पर्शेन सिद्धिः स्यात्' जलके स्पर्शसे यदि मुक्ति मिले, तो 'दगंसि-उदके जल में रहने वाले 'बहवे पाणा-बहवे प्राणाः' बहुत से जलचर प्राणी 'सिज्झंप्लु-सिद्धयेयुः' मोक्षगामी हो जाते अर्थात् मोक्ष प्राप्त कर लेतें ॥१४ अन्वयार्थ-सायंकाल और प्रातः काल सचित्त जल का स्पर्श करते हुए जो लोग जल से मोक्ष कहते हैं, वे मिथ्यावादी हैं। यदि जल के स्पर्श से सिद्धि होती है, तो जल में निवास करनेवाले अनेक मकर आदि जलचर प्राणी सिद्धि प्राप्त कर लेते। किन्तु ऐसा होता नहीं है ॥१४॥ Awelu - 'सायं च पायं उदगं फुसंता-सायं च प्रातः उदकं स्पृशन्तः' Air सवारे पाणी २५ ४२ता ५४ 'जे उदगेण सिद्धिमुदाहरति-ये उदकेन सिद्धिमुदाहर'ति' स्नानथी भाक्ष प्राप्त थवानुमा छ, तसा मिथ्यावाही छ. 'उद्गस्स फासेण सिद्धी सिया-उदकस्य स्पर्शेन सिद्धिः स्यात्' पायाना २५ थान भुति भणे तो 'दगंसि-उदके' पाणीमा २२वावा! 'बहवे पाणाबहवे प्राणाः' ५। १२ सयर प्राणियो 'सिन्झिसु-सिध्येयुः' भीक्षामी थई જાત અર્થાત્ મેક્ષ પ્રાપ્ત કરી લેતા. આ ૧૪ છે સૂત્રાર્થ–પ્રાતઃકાળે અને સાયંકાળે સચિત્ત જળને સ્પર્શ કરનારા જે લેક એવું કહે છે કે જળનું સેવન કરવાથી મોક્ષ મળે છે, તેઓ મિથ્યાવાદી છે. જે જળના સ્પર્શથી સિદ્ધિ મળતી હેત, તે જળમાં રહેનાર મગર આદિ અનેક જળચર પ્રાણીઓ સિદ્ધિ પ્રાપ્ત કરત! પરનું એવું मन नथी. ॥१४॥ શ્રી સુત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy