SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ E सूत्रकृताङ्गसूत्रे ___अन्वयार्थ:- (पाओ सिणाणादिसु) मातः स्नानादिषु प्रभातस्नानेन (मोक्खो नत्यि) मोक्षो नास्ति (खारस्स लोणस्स अगासणेणं) क्षारस्य लवणस्यानशनेन वर्जने नापि मोक्षो न भवति, (ते) ते अन्यतीथिकाः (मज्जमंस लसुण च भोच्चा) मद्य मांस लशुनं च भुक्तवा (अन्नत्थ) अन्यत्र मोक्षात् भिन्नस्थाने संसारे (वासं परिकप्पयंति) वासं स्वकीय निवासं परिकल्पयन्ति चातुर्गतिके संसारे परिभ्रमंति ।१३। टीका-'पाओ सिणाणादिसु' पातः स्नानादिषु 'मोक्खो' मोक्षः-अशेषकर्मक्षयरूपः, णत्थि' नास्ति-न भवति, प्रभातकालिकसलिलाऽवगाहेन तेषां निश्शीलानां कथमपि मोक्षो न संभवति । प्रत्युत शीतोदकपरिभोगेनाऽपां कायानां तथा 'खारस्स लोणस्ल अणासणेणं-क्षारस्य लवणस्यानशनेन' नमक न खाने से भी मोक्ष नहीं होता 'ते-ते' वे अन्यतीर्थी 'मजमंसं लसुणं च भोच्चा-मयं मांसं लशुनं च भुक्त्वा' मद्य, मांस, और लशुन खाकर 'अन्नत्य-अन्यत्र' मोक्षसे अन्यस्थान अर्थात् संसार में 'वासं परिकप्पयंति-वासं परिकल्पयन्ति' चतुर्गतिवाले इस संसार में भ्रमण करते रहते हैं ॥१३ । ___ अन्वयार्थ--प्रभातकालीन स्नान करने से मोक्ष नहीं मिलता, क्षार लवण न खाने से भी मोक्ष नहीं मिलता। अन्यतीर्थिक मद्य, मांस और लहसुन का उपभोग करके अन्यत्र अर्थात् मोक्ष से भिन्न संसार में परिभ्रमण करते हैं ॥१३॥ टीकार्थ--प्रभातकाल में स्नान करने से किसी भी प्रकार अशेष कर्मों का क्षय अर्थात् मोक्ष प्राप्त नहीं हो सकता। प्रत्युत सचित्त जल लोणस्स अणासणेणं-क्षारस्य लवणस्यानशनेन' भी न पापाथी मोक्ष यता नथी. 'ते-ते' से अन्यतीथि 'मज्जमंसं लसुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा' भध, मांस, अन सस माधने 'अन्नत्थ-अन्यत्र' मोक्षथी अन्य स्थान अर्थात् સંસારમાં જ ભ્રમણ કરતા રહે છે. ૧૩ સૂત્રાર્થ–પ્રાતઃકાળે સ્નાન કરવાથી મોક્ષ મળતો નથી, તથા લવણયુક્ત ભજનને ત્યાગ કરવાથી પણ મોક્ષ મળતો નથી. અન્ય તીર્થિકે મધ, માંસ, અને લસણને ઉપયોગ કરીને અન્યત્ર જ (મક્ષથી ભિન્ન એવા સંસારમાં) પરિભ્રમણ કર્યા કરે છે. ૧૩ ટીકાર્થ–પ્રભાત કાળે સ્નાન કરવાથી કઈ પણ પ્રકારે કર્મોનો ક્ષય થતું નથી એટલે કે તેના દ્વારા મોક્ષપ્રાપ્તિ થતી નથી. ઊલટાં તેમ કરનાર શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy