SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका प्र. श्रु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ४६७ - अनन्तदर्शनवान् आसीत् । (एतादृशो यशस्वी भगवान् सर्वलोकानां लोचनपये वर्तमानस्तस्य धर्मे धृतिं च त्वं जानीहि तदधैर्ये विचारय इति ॥ ३ ॥ साम्प्रतं सुधर्मस्वामी तद्गुगान् वर्णयितुमाह - 'उड्डू" इत्यादि । मूलम् -'उड्डुं अहेयं तिरियं दिसासु, तैसा य जै थावरा जै य पार्णा । से चिंपिच्चेहिं संमिक्खपन्ने, दीवेवं धम्मं संमियं उदाहु' ॥४॥ छाया - ऊर्ध्वमधस्तिर्यग् दिशासु, साथ ये स्थवरा ये च प्राणाः । स नित्यानित्याभ्यां समीक्ष्य प्रज्ञो, दीपइव धर्म समितमुदाह ||४|| ज्ञानवान् और अनन्तदर्शनवान् थे। ऐसे यशस्वी भगवान् सबके लोचनपथ में वर्त्तमान थे। उनके धर्म को तुम जानो और धैर्य पर विचार करो ॥ ३ ॥ सब सुधर्मा भगवान् के गुणों का वर्णन के लिए कहते हैं-'उ' इत्यादि । शब्दार्थ- 'उ - ऊर्ध्व' ऊपर 'अहेयं अधः' नीचे 'तिरियं तिर्यग् ! तिरछे 'दिसासु-दिक्षु' दिशाओं में 'तसाय जे प्रसाश्च ये, जो त्रस और 'थावरा जे य पाणा - स्थावराः ये च प्राणाः' स्थावर प्राणी रहते हैं उन्हें 'णिच्चाणिच्चेहि नित्यानित्याभ्यां निश्य और अनित्य दोनों प्रकार का 'समिक्a - समीक्ष्य' जानकर 'से पन्ने-स प्रज्ञः । उन केवलज्ञानी भगवानने 'दीवेव- दीप इव' दीप के समान 'समियं समितम् ' समता અનન્ત દનથી યુક્ત હતા. એવા યશસ્વી ભગવાન સૌના ચક્ષુપથમાં વિદ્યમાન હતા. તેમના ધર્મને તમે જાણા અને તેમના ધૈયના વિચાર કરો. ાણા હવે સુધર્મા સ્વામી મહાવીર પ્રભુના ગુÌાનું વર્ણન કરે છે–પ’ ઇત્યાદિ– शब्दार्थ- 'उड्ढ ं-ऊर्ध्व' ३५२ ' अहेयं - अधः ' नीये 'तिरियं - तिर्थगू' तिरछी 'दिसासु- दिक्षु' दिशाओ मां ' तसा य जे त्रसाश्च ये' ? स भने 'थावरा जे य- पाणा-स्थावराः ये च प्राणाः ' સ્થાવર પ્રાણી ૨હે છે तेभने 'णिच्चाणि चेहि नित्यानित्यास्यां' नित्य यने व्यनित्य जने प्रहारना 'समिक्स - समीक्ष्य' लगीने 'से पन्ने-स प्रज्ञः' ते देवलज्ञानी लगवाने 'दीवेव શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy